________________
गुलाराधना
१७६२
भक्तत्यागोत्यवfचारो निश्चेष्टस्य दुरुत्तरे ||
सहसोपस्थिते मृत्यों योगिनो वीर्यधारिणः ॥ २०८४ ॥
विजयोदया— अविचारभत्तपदिष्णा अविचारभक्तप्रत्याख्यानं सहसोपस्थिते मरणे भवति । अपराक्रमस्य यतेः सथिदारभक्तप्रत्याख्यानस्थ काले असति ॥
अथ अविचारमप्रत्याख्यानस्य स्वामिसमय निर्णयार्थमाह-
मूला ---तस्य तद्वचने प्रकृतो । आगाढे सहसोपस्थिते । अपरकमरस निश्वेष्टस्य | कालम्मि असंपुत्तम्मि । सविचारभक्तत्यागस्य कालेऽसति । स्तोकजीवितकाले सतीत्यर्थः । उक्तं च----
त्यागो वीचारो मरणे सहसागतं ॥ भवत्युत्साहद्दीनस्य यतः काले सीयति ॥
अर्थ – सविचारभक्त प्रत्याख्यानकाल नहीं होने पर अर्थात् अकस्मात् मरण उपस्थित होनेपर असमर्थ मुनि को अविचारमत्तप्रत्याख्यान करना योग्य हैं.
तत्थ पढमं निरुद्धं णिरुद्धतरथं तहा हवे विदिये । तदियं परमणिरुद्धं एवं तिविधं अवीचारं ॥। २०१२ ॥ निरुद्धं प्रथमं तत्र निरुद्धतरमूचिरे ॥
द्वितीयं तु तृतीयं च निरुद्धतममुत्तमाः ।। २०८५ ||
विजयोदया - तन्ध पदमं निरुद्धं तत्र अची चारभक्तप्रत्याख्याने प्रथमं निरुद्धं, द्वितीयं निरुद्धवरकं तृतीयं परम निरुद्धं एवं विविधमवीचारभतप्रत्याख्यान ॥
अविचारभक्तप्रत्याख्यानस्थ निरुद्धनिरुद्धत रपरमनिरुद्धभेदात्रे विभ्यमुद्दिशति
मूलारा---- तत्थ अभिचारभक्तत्यागं ॥
अर्थ - अविचार भक्त प्रत्याख्यानके निरुद्ध, निरुद्धतर और परमनिरुद्ध ऐसे तीन भेद हैं
निरुद्वेषभूतस्य भवतीत्याचष्टे
तस्स णिरुद्धं भणिदं रोगादंकेहिं जो समभिभूदो || जंघाबलपरिहीणी परगणगमणम्मि ण समत्यो । २०१३
आश्वासः
७
સર્