SearchBrowseAboutContactDonate
Page Preview
Page 1767
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १७५६ इदं विधानं जिननाथदेशितं ये कुर्वते श्रधते व भक्तितः ॥ आदाय कल्याणपरंपरामिमे प्रयति निष्ठामपनीतकल्मषाम् ॥ २०७३॥ इति आराधकांगत्यागः ॥ मणि थलगत वैमानिकों देवो जात उत्तमभूमिस्थे उत्तमांगे, समभूमिदेशे यदि दयते सं यांदे उभ्यते भवनवासी देषां जातः, एषा गतिस्तस्य संक्षेपेण निरूपिता । विजहणत्ति सूत्र विजयोदया ज्योतिष्यंत जातः पदं गतं । विजहणा || मूलाय-थलग उच्च प्रदेशस्थ मस्तके दृश्यमाने विमानवासी देवो जात इति ज्ञातव्यम् । समम्मि समभूमिदेशस्थिते बागवानोद्भव इति जयनंदी । अन्ये तु वाणवितरओ इत्यनेन व्यंतरमात्रमाहुः । तदुक्तम्वैमानिकः स्थलगते ज्योतिषको व्यंतरब्ध समभागे || गर्ते भाषनदेवो गतिरेषा तस्य संक्षेपात् ॥ आराध कांगत्यागः । सूत्रतः ४० अंकतः ३४ ॥ अर्थ — क्षपकका मस्तक उच्च स्थलमें दीखेगा तो वह वैमानिक हुआ है ऐसा समझना चाहिये. समभूर्मामें यदि दीखेगा तो ज्योतिष्क अथवा व्यंतर हुआ है ऐसा समझना चाहिये. ममें यदि दीखेगा तो भवनवासी हुआ है ऐसा मानना चाहिये. इस प्रकार क्षपकके गतिका संक्षेपसे वर्णन किया है. विजया सूत्रपदफा निरूपण समाप्त हुआ. विधत्ते- आराधकस्तदनमुसरं ते सूरा भगवंता- ते सूरा भयवंता आहच्चइदूण संघमज्झमि || आराधणापडायं च उप्पयारा हिदा जेहिं ॥ २००१ ॥ भगवंतोत्र ते शूरातुर्द्वाराधनां मुदा ॥ संघमध्ये प्रतिज्ञाय निर्विघ्नां साधयन्ति ये । २०७४ । विजयोदया--ते सूरा भगवंतः आदच्त्रण प्रतिक्षां कृत्वा संघमध्ये चतुष्यकाराधना पताका बैरागृहीता ॥ एवं सव चारभक्तप्रत्याख्यानं प्रबंधन व्याख्याय सांप्रतमाराधकादीन्प्रबंधन सुष्टुपुराराधकस्तवनं गाथात्रयेण आवा 10 १७५६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy