SearchBrowseAboutContactDonate
Page Preview
Page 1765
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १७५४ जदिदिवसे संचिदि तमणालडं च अक्खदं मडयं ॥ तदिवरिसाणि सुभिक्खं खेमसिवं तम्हि रज्जम्मि ॥। १९९७ ॥ . यावन्तो वासरा गात्रमिदं तिष्ठत्यविक्षतम् ॥ शिवं तावन्ति वर्षाणि तत्र राज्ये विनिश्चितम् । २०६९ ।। जियोदय - जमवले यावंतो दिवसाः शृगालका विभिरस्पृष्टमक्षतं च तन्मृतकं तदिषरिसाणि तावंति वर्षाणि सुभिक्षं क्षेमं शियं न तस्मिन्राज्ये ॥ तद्राज्य सुभिक्षादिकालेयता निर्णयार्थ तावदाह- मूलारा — जदि दिवसे याति दिनानि । खम् | अशतिमित्यन्ये । तदि सावंत । खेमं क्षेमं अणाल अस्पृष्टम् | शृगालादिभिरत्रोटितमित्यन्ये । अम्ल क्षतवनिपरिरक्षणं । सिवं सुखं । तम्मि क्षपक मरण विषयभूते । I अर्थ -- जिसने दिनतक प्रकादिक पशु पक्षियोंके द्वारा वह क्षपकशरीर स्पर्शित नहीं होगा और अक्षत रहेगा उतने वर्षतक उस राज्य में क्षेम रहेगा ऐसा समझना चाहिये. जं वा दिसमुवणीदं सरीरयं खगचदुप्पद्गणेहिं ॥ मं सिवं सुभिक्खं विहरिज्जो तं दिसं संघो ॥ १९९८ ॥ आकृष्प नीयते यस्यां तदंगं श्वापदादिभिः ॥ 1. विहतुं युज्यते तस्यां संघस्य कक्रुभि स्फुटम् ॥ २०७ ॥ विजयोदया - जं वा दिसणी यां वा दिशमुपनीतं शरीरं पक्षिभिश्चतुष्पदेर्वा तां दिशं संघो विहरेत् क्षेमा त्रिकं तत्र शात्वा ॥ संघ विहरणोचितहिनिमार्थं तावदाइ -- मूलाराजं या यां च । खेममित्यादि क्षेमादिकं ज्ञात्वेत्यर्थः । उक्तं च--- उपनीतं दिशं यां वा मृतक शकुनादिभिः ॥ वां दिशं बित्संघो विज्ञाच कुशलादिकम् ॥ आश्वास १७५४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy