________________
मूलाराधना
१७५४
जदिदिवसे संचिदि तमणालडं च अक्खदं मडयं ॥ तदिवरिसाणि सुभिक्खं खेमसिवं तम्हि रज्जम्मि ॥। १९९७ ॥ . यावन्तो वासरा गात्रमिदं तिष्ठत्यविक्षतम् ॥
शिवं तावन्ति वर्षाणि तत्र राज्ये विनिश्चितम् । २०६९ ।। जियोदय - जमवले यावंतो दिवसाः शृगालका विभिरस्पृष्टमक्षतं च तन्मृतकं तदिषरिसाणि तावंति वर्षाणि सुभिक्षं क्षेमं शियं न तस्मिन्राज्ये ॥
तद्राज्य सुभिक्षादिकालेयता निर्णयार्थ तावदाह-
मूलारा — जदि दिवसे याति दिनानि । खम् | अशतिमित्यन्ये । तदि सावंत । खेमं क्षेमं
अणाल अस्पृष्टम् | शृगालादिभिरत्रोटितमित्यन्ये । अम्ल क्षतवनिपरिरक्षणं । सिवं सुखं । तम्मि क्षपक मरण विषयभूते ।
I
अर्थ -- जिसने दिनतक प्रकादिक पशु पक्षियोंके द्वारा वह क्षपकशरीर स्पर्शित नहीं होगा और अक्षत रहेगा उतने वर्षतक उस राज्य में क्षेम रहेगा ऐसा समझना चाहिये.
जं वा दिसमुवणीदं सरीरयं खगचदुप्पद्गणेहिं ॥
मं सिवं सुभिक्खं विहरिज्जो तं दिसं संघो ॥ १९९८ ॥ आकृष्प नीयते यस्यां तदंगं श्वापदादिभिः ॥
1. विहतुं युज्यते तस्यां संघस्य कक्रुभि स्फुटम् ॥ २०७ ॥
विजयोदया - जं वा दिसणी यां वा दिशमुपनीतं शरीरं पक्षिभिश्चतुष्पदेर्वा तां दिशं संघो विहरेत् क्षेमा
त्रिकं तत्र शात्वा ॥
संघ विहरणोचितहिनिमार्थं तावदाइ --
मूलाराजं या यां च । खेममित्यादि क्षेमादिकं ज्ञात्वेत्यर्थः । उक्तं च---
उपनीतं दिशं यां वा मृतक शकुनादिभिः ॥ वां दिशं बित्संघो विज्ञाच कुशलादिकम् ॥
आश्वास
१७५४