________________
आश्वास
मूलाराधना
तदभावेऽनलाग्रायां वायव्यायो हर्दिशि ॥
निषद्यकोत्तरस्यां या मतेशानस्य वा दिशि ॥ २०४९ ।। विजयोदया- मदि तासि बाधादो यदि ता निपीधिका न लभ्यते, पूर्वदक्षिणनिपीधिका द्रव्या, अपरोत्तरा या पूर्वाचा उदीची या पूर्वोत्तरा या क्रमेण ||
आग्नेयादिदिक्षु निपद्याषिधाने यथोत्तरोत्कृष्टफलानि वर्शयन गाथाद्वयन निषेध व्यनक्ति--
मूलारा--तालि वाघादो भागुक्तनिपयानां प्रतिबंधः । अपरदक्षिणादिदिक्षु निपीधिकाः कर्तु न लभ्यते इत्यर्थः ॥ ददृव्या निषद्याचंधाने वक्ष्यमाणथयोत्तरोत्कृष्माशुभफलप्रदतया निरूप्या भवन्ति । पुब्बदक्षिणा आग्नेयी दिक् । अवहसरा चायवी दिक् । उदीचि उत्सरा । पुज्युसरा ऐशानी दिक् ।।
अर्थ-यदि नैत्य, दक्षिण और पश्चिम दिशा दिपित्रिका बनवाने में उन स्थित होते. आग्नेय दिशाम, वायव्य दिशामें, ऐशान्य दिशामें व उत्तर दिशामें इन दिशाओमें से जिस दिशामें सुभीता हो वहां बनवानी चाहिये।
एदासु फल कमसो जाणज्ज तुमंतुमा य कलहो य ।। भेदो य गिलाणं पि य चरिमा पुण कदे अपणं ॥ १९७३ ॥ प्रमेण फलमंतासु स्पर्धा रादिश्च जायते ।।
भेदश्वापि तथा व्याधिरन्यस्याप्यपकर्पणम् ।। २०५० ।। विजयरोदया-पदासु एतासु निपीधिकासु । फलं कमशो विजानीयान् तुमंतुमा य पूर्वदक्षिणस्या स्पर्धा,अपरो. सरस्या कलदः पूर्वस्यां भेदः उदीयर्या व्याधिः, पूर्वोत्तरस्य अन्योन्येनापकृप्यते ॥
मूलारा-तुमंतुमा पर्दा अहमेवंभूतात्यमेवंभूतोऽन्ये वा ईग्भूता इत्यादिसंघर्षः । कलहो रादिः । भदो संघस्य परस्परं द्विधाभावः। गिलाणं व्याधिः । चरिमा ईशानदिक् । कटुदे आकर्षति । पूर्वोचरदिग्निपयाकरणैः परो मुनिम्रियते इत्यर्थः । एतेनेदमुपदिष्टं भवति । प्रागेव तथा क्षपकाय वसतिः कल्प्या यथा तश्रिया नैऋत्यादिदिक्वन्यतमस्यां कर्तुं शक्यते इति ॥
१७३९