________________
.मूलाराधना
आश्वास
१६९०
एकाग्रप्रहणं चात्र याम्यविनिवृत्तये ।
नवमहागने - को किमर्थ केवली सूक्ष्म क्रियायोगवृत्तिःसन्ध्यायनीत्यवाहमूलारा--णितंभिटुंजे विनाशयितुं । तो तमपि । उक्तं च ज्ञानार्णवे विस्तरेण
यदायुरधिकानि स्युः कर्माणि परमेष्ठिनः ।। समुन्यातविधि साक्षात्प्रागेवारभते सदा ।। अनसंधीर्यप्रभवानिनशो कपाट प्रसर विधाय || स लोकमान समयैश्चतुर्भिः निःोषमापूर यति क्रमेण ।। लोकपूरणामासान करोति भयानवीर्यतः आयु:समानि फर्माणि भुक्तिमानीय तक्षणे ॥ ततःक्रमेण तानेष स पश्चाद्विनिवर्तते ।। लोकपूरणतः श्रीमांश्चतुर्भिः समयः पुनः ॥ काययोगस्थिति कृत्वा पादरेऽ चिंत्यचेष्टितः ।। सूक्ष्मीकरोति वाकचित्तयोगयुग्म स बादरम् काययोगे तत:सूक्ष्मे पुनः कृत्वा स्थिति क्षणात ॥ योगद्यं निगृहाति सद्यो याक्चित्तसंक्षितं ।। मूक्ष्मक्रियं ततो ध्यान समझो ध्यातुमहति ।।
सूक्ष्मैककायचोगस्थतृतीयं तद्विपच्यते ॥ अर्थ--इस सूक्ष्म काययोगमै रहनेवाले कंबली तृतीय शुक्लघ्यानके धारक है. उस समय मुक्ष्मकाययोगका चे निरोध करते हैं.
अवियस्कमवीचारं आणियट्टिमकिरियमं च सीलसिं ॥ उझाणं णिरुद्धयोग अपच्छिमं उत्तम सुक्कं ॥ १८८८ ॥
।