SearchBrowseAboutContactDonate
Page Preview
Page 1701
Loading...
Download File
Download File
Page Text
________________ .मूलाराधना आश्वास १६९० एकाग्रप्रहणं चात्र याम्यविनिवृत्तये । नवमहागने - को किमर्थ केवली सूक्ष्म क्रियायोगवृत्तिःसन्ध्यायनीत्यवाहमूलारा--णितंभिटुंजे विनाशयितुं । तो तमपि । उक्तं च ज्ञानार्णवे विस्तरेण यदायुरधिकानि स्युः कर्माणि परमेष्ठिनः ।। समुन्यातविधि साक्षात्प्रागेवारभते सदा ।। अनसंधीर्यप्रभवानिनशो कपाट प्रसर विधाय || स लोकमान समयैश्चतुर्भिः निःोषमापूर यति क्रमेण ।। लोकपूरणामासान करोति भयानवीर्यतः आयु:समानि फर्माणि भुक्तिमानीय तक्षणे ॥ ततःक्रमेण तानेष स पश्चाद्विनिवर्तते ।। लोकपूरणतः श्रीमांश्चतुर्भिः समयः पुनः ॥ काययोगस्थिति कृत्वा पादरेऽ चिंत्यचेष्टितः ।। सूक्ष्मीकरोति वाकचित्तयोगयुग्म स बादरम् काययोगे तत:सूक्ष्मे पुनः कृत्वा स्थिति क्षणात ॥ योगद्यं निगृहाति सद्यो याक्चित्तसंक्षितं ।। मूक्ष्मक्रियं ततो ध्यान समझो ध्यातुमहति ।। सूक्ष्मैककायचोगस्थतृतीयं तद्विपच्यते ॥ अर्थ--इस सूक्ष्म काययोगमै रहनेवाले कंबली तृतीय शुक्लघ्यानके धारक है. उस समय मुक्ष्मकाययोगका चे निरोध करते हैं. अवियस्कमवीचारं आणियट्टिमकिरियमं च सीलसिं ॥ उझाणं णिरुद्धयोग अपच्छिमं उत्तम सुक्कं ॥ १८८८ ॥ ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy