SearchBrowseAboutContactDonate
Page Preview
Page 1696
Loading...
Download File
Download File
Page Text
________________ मूलाराधना PE आश्वासा १६८५ विजयोदया-अत्याण पंजणाण य जोगाण य संकमो खु वीचारो अर्थानां ये व्यंजनाः शम्दास्तेषामिति, पैयधिफरपयेन संबंधः,न पुनरर्थानी व्यंजनानां चेति समुच्चयः। अर्थपृथक्त्वशःमोपादानात योगानां च सफमो वीचारः तस्स प भावेण वीचारस्य सद्भाधेम 1 तय तद्धि शुक्लध्यानं सूत्र सवीवारमित्युकं । अजीवकाया धर्माधर्माकाशपुरला इत्येवमादिपरिमितानेक इश्यप्रत्ययमपरथुतयाश्योद्भूतं ध्यानमिति पृश्वम्भूतव्यालंपनस्वेन रूपेण एकद्रव्यालंबनात् एकस्वचितौद्भिद्यते योगत्रयसहायत्वादकयोगादरित्राराद्वितीयध्यानाद्भिद्यते । उपशांतमोहनीयस्वामिकत्यात् क्षीणकपायस्वामिकाथानाद्भिद्यते । सवितकत्वन अधितोपो तुतीयत्रीभ्यां विलक्षणं । अत एव नामनिदेशेनन ध्यानांतरषिलक्षणं पृथक्स्यसधितर्कसवीचारमिति लक्षणमुक्तं ॥ सविचारमिनि छियणोति मूलारा-अत्थाण बंजणाण अथाना ध्येयद्रव्यागा, तत्पर्यायाणां वा यानि व्यंजनानि व्यंजकाः शम्दास्तेषां इति वैयधिकरण्येन संबंधेन पुनरर्थानां व्यंजनानां चेति समुच्चयः । अर्भपृथक्त्वशब्देनोपादानात् । संक्रमो परावर्तनम् ।। उप-योगायोगांतरं यायावयंजनाद्व्यंजनांतरम् ॥ पर्यायादपि पर्याय द्रव्याणोतिषणुम् ॥ भाषेण सद्भावेन एतेन ध्यानांतरबैलक्षण्यं प्रथमशुक्लस्योक्तं । इंदं हि जीबकाया धर्माधर्माकाशपुद्गला इत्येवमादिपरिमितानेकद्रव्यप्रत्यायनपरश्रुतवाक्योभूनं ध्यानमिति पृयम्भूतद्रव्यालंघनत्वेन रूपेणेकद्रव्यालंबनादेकत्वरितीद्योगत्रयसहायत्वाचेकयोगात्सविचारत्वाचाविचारादिनीयशुक्लध्यानाद्भिद्यते । तथोपशांतमोहनीयत्वादेकत्वाम्मोहोपशमकक्षपकत्वाद्वा श्रीणमोहनीयस्वामिका केपघातित्रयाघाति चतुष्ट पक्षपकाद्विनीयादिशुश्रयागिनाते । सवितर्कत्याज्ञावितर्कान्य शुक्लद्वयान । उक्त चा-पृथक्त्वं विक्षि नानात्वं वित्तकैःश्रुतमुकयते ॥ अर्थव्यंजनयोगाना वीचार:संक्रमो मतः ।। अर्थादातरं गच्छन्सयजनाद्वयंजनांतरं ॥ योगायोगांतरं गच्छन्न्यायतीदं वशी मुनिः ।। त्रियोगः पूर्व घियस्माद्रयायत्येनं मुनीश्वरः ।। सवितक सवीचारमतः स्याछुक्रमादिगम् ।। ध्येयमस्य श्रुतस्कंधयाधेाग यिस्तरः ।। ASSETTE १६८५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy