________________
मूलाराधना
PE आश्वासा
१६८५
विजयोदया-अत्याण पंजणाण य जोगाण य संकमो खु वीचारो अर्थानां ये व्यंजनाः शम्दास्तेषामिति, पैयधिफरपयेन संबंधः,न पुनरर्थानी व्यंजनानां चेति समुच्चयः। अर्थपृथक्त्वशःमोपादानात योगानां च सफमो वीचारः तस्स प भावेण वीचारस्य सद्भाधेम 1 तय तद्धि शुक्लध्यानं सूत्र सवीवारमित्युकं । अजीवकाया धर्माधर्माकाशपुरला इत्येवमादिपरिमितानेक इश्यप्रत्ययमपरथुतयाश्योद्भूतं ध्यानमिति पृश्वम्भूतव्यालंपनस्वेन रूपेण एकद्रव्यालंबनात् एकस्वचितौद्भिद्यते योगत्रयसहायत्वादकयोगादरित्राराद्वितीयध्यानाद्भिद्यते । उपशांतमोहनीयस्वामिकत्यात् क्षीणकपायस्वामिकाथानाद्भिद्यते । सवितकत्वन अधितोपो तुतीयत्रीभ्यां विलक्षणं । अत एव नामनिदेशेनन ध्यानांतरषिलक्षणं पृथक्स्यसधितर्कसवीचारमिति लक्षणमुक्तं ॥
सविचारमिनि छियणोति
मूलारा-अत्थाण बंजणाण अथाना ध्येयद्रव्यागा, तत्पर्यायाणां वा यानि व्यंजनानि व्यंजकाः शम्दास्तेषां इति वैयधिकरण्येन संबंधेन पुनरर्थानां व्यंजनानां चेति समुच्चयः । अर्भपृथक्त्वशब्देनोपादानात् । संक्रमो परावर्तनम् ।।
उप-योगायोगांतरं यायावयंजनाद्व्यंजनांतरम् ॥
पर्यायादपि पर्याय द्रव्याणोतिषणुम् ॥ भाषेण सद्भावेन एतेन ध्यानांतरबैलक्षण्यं प्रथमशुक्लस्योक्तं । इंदं हि जीबकाया धर्माधर्माकाशपुद्गला इत्येवमादिपरिमितानेकद्रव्यप्रत्यायनपरश्रुतवाक्योभूनं ध्यानमिति पृयम्भूतद्रव्यालंघनत्वेन रूपेणेकद्रव्यालंबनादेकत्वरितीद्योगत्रयसहायत्वाचेकयोगात्सविचारत्वाचाविचारादिनीयशुक्लध्यानाद्भिद्यते । तथोपशांतमोहनीयत्वादेकत्वाम्मोहोपशमकक्षपकत्वाद्वा श्रीणमोहनीयस्वामिका केपघातित्रयाघाति चतुष्ट पक्षपकाद्विनीयादिशुश्रयागिनाते । सवितर्कत्याज्ञावितर्कान्य शुक्लद्वयान ।
उक्त चा-पृथक्त्वं विक्षि नानात्वं वित्तकैःश्रुतमुकयते ॥
अर्थव्यंजनयोगाना वीचार:संक्रमो मतः ।। अर्थादातरं गच्छन्सयजनाद्वयंजनांतरं ॥ योगायोगांतरं गच्छन्न्यायतीदं वशी मुनिः ।। त्रियोगः पूर्व घियस्माद्रयायत्येनं मुनीश्वरः ।। सवितक सवीचारमतः स्याछुक्रमादिगम् ।। ध्येयमस्य श्रुतस्कंधयाधेाग यिस्तरः ।।
ASSETTE
१६८५