________________
मूलाराधना
आश्वासः
मूलास-सुहुमकिरियं सूक्ष्मा क्रिया कायच्यापारो यत्र तत्सूक्ष्मक्रियमन्वर्थनाम्ना तृतीय शुक्लं श्रुते प्रसिद्ध । समुच्छिन्न क्रियनित्यम्बर्थ चतुर्थ शुक्लमाख्यायते ॥
चार शुक्लध्यानाके नाम दो गाथाओंसे कहते हैं
अर्थ-पृथक सवितर्क सवीचार नामक प्रथम सुटसम्यान, सपिशवीला सागा असर. सुगलाध्यान, सूक्ष्मक्रिया नामक तीसरा शुक्लध्यान, समुच्छिन्न क्रिया नामक चौथा शक्लध्यान ऐसे जिनेश्वरने शुक्लध्यानके चार भेद कहे हैं.
पृथक्त्यसविसकलधीचारं व्याच गाथात्रयेण
दव्वाइं अणेयाई तीहि वि जोगेहिं जण ज्झायंति ॥ उवसंतमोहणिज्जा तेण पुधत्तंत्ति तं भणिया ।। १८८० ॥ वितको भण्यते तन श्रुतध्यानपिचक्षणः ।। अर्थव्यंजनयोगानां वीचारः संक्रमो अधः ।। १९४९ ।। तत्र दयाणि सर्वाणि ध्यायता पूर्ववादना ।।
भेदन प्रथमं शक्लं शांतमोहेन लभ्यते ।। १९५० ॥ विजयोदया-दब्वाई अणे याई तीहि धि जोपट्टि जेण ज्झायंति द्रव्याभ्यनेकानि विभियोगैः परावर्तिमाना अन चिंतयंत्युपातमोहनीयातन पृथक्त्वमिति- प्रथमध्यानमुक्त, पतदर्थ कथयति-अन्यदन्यद्रव्यमवलंब्य प्रवृत्तनान्येनान्येन योगेन प्रवृत्तस्यात्मनो भवतीति पृथकाचव्यपदेशो ध्यानस्पेति ॥
प्रथमशुक्लनाम गाथात्रयेण निर्विविक्षुः प्रथमं तत्पृथक्त्वं व्ययस्थापयति
मूलारा--अणेगाई द्विध्यादीनि । तीहिं वि जोगेहि बिभिरपि योगैमनोवाकायच्यापारैः परावर्तमानाः । उपसंत मोहणिज्जा उपशांनमोहनीयकर्मणः । त्रियोगैरुपशांतमोहै: प्रथमं शक्ल साध्यते इत्यर्थः । पुत्तत्ति अन्यदन्यद्रध्यमलंब्य प्रवृत्तेन्येिनान्येनयोगेन प्रवृत्तस्वात्मनो भवति इति पृथक्त्वमित्युक्तमित्यर्थः ।।
पहिले शुक्लध्यानका तीन गाथाओंसे आचार्य निरूपण करते हैंअर्थ-इस पृथक्त्व सवितर्क सविचारध्यानमें अनेक द्रव्य विषय होते हैं और इन विषयांका विचार
१६८३