________________
मूलाराधना
आश्वास
द्वावशापीत्यनुप्रेक्षा धर्मध्यामावलंबनम् ।।
नालंयन विना चित्तं स्थिरतां प्रतिपद्यते ॥ १९४५ ॥ विजयोदया-य आलंबणे पषमालंबन भवत्यनुप्रेक्षा धर्मध्यानस्य भ्याने प्रवृत्तो न विप्रणश्यति ध्याननिमिसालेबनेभ्यो यतिः । यो हि यस्तुस्वरूप प्रणिहितचिसः सततं यस्तुयाथात्म्यात्प्रच्यवते तस्थ विस्मरणात् ॥
एवं द्वादशाप्रमोक्षः निरूप्योर येत यी । मूलारा--माणे आलंधणेहि प्याननिमित्तालंबनान्याश्रित्य चायन्न विनश्यति । ध्यानान्न प्रत्ययते इत्यर्थः । ___ इसी विषयका उपसंहार
अर्थ...धर्मध्यानमें जो प्रवृत्ति करता है उसको ये हादशानुप्रेक्षा आधाररूप है. अनुप्रेक्षाके बलपर ध्याता धर्मध्यानमें स्थिर रहता है. जो जिस वस्तुम्वरूपमें एकाग्रचित्त होता है यह विस्मरण होनेपर उससे चिगता है परंतु बार बार उसको एकाग्रताके लिए आलंबन मिल जावेगा तो यह नहीं चिगेगा.
-
ध्यातुगलबनबाहुल्यं दर्शयत्युत्तरागाथा
आलंबणं च वायण पुच्छणपरिवट्टणाणुहाओ। धम्मस्स तेण अविरुद्धाओ सव्वाणुपहाओ ॥ १८७९ ॥ आलंबणेहिं भरिदो लोगो झाइदुमणस्स खवयस्स ।। जं जं मणसा पेच्छदि तं तं आलंबणं हवइ ॥ १८७६ ।।
आलबने तो लोको ध्यातुकामस्य योगिनः॥
· यवेचालोकते सम्यक् तदेवालंबन मतम् ॥ ११४६ ।। विजयोदया-धम्मस्स आलंबणेहि भरिदो ध्यानस्यालबनैः पूर्णी लोको ध्यातुकामस्य क्षपकस्य यद्यन्ममता पश्यति तत्तदालंबनं भवति ।
दिध्यासोरालंबनबाहुल्यमाहमूलारा-पष्टम् ॥
१६८०