________________
बुलाराधना
आश्वासा
अर्थात् धर्मसे अभ्युदय और मोक्ष सुखकी प्राप्ति होती है. म उदार, सर्व सुगादी पारित भन देने में साई धर्म को भव्यजीव हृदयसे धारण करता है.
धम्मेण होदि पुज्जो विस्ससणिज्जो पिओ जसंसी य ॥ सुहसउझो य णराणं घम्मो मणणिव्वुदिकरो य ॥ १८५८ ।। यशस्वी सुभगः पूज्यो विश्वास्यो धर्मतःप्रियः ।।
सुसाध्यः सोऽभ्यकार्येभ्यो मनोनितिकारकः ॥ १९२५ ॥ विजयोदया-धम्मेण लोदि पुज्जो धर्मेण पूयो भवति । विश्वसनीयः मियो यशस्वी च भवति, सुखेनैव साध्यो. नराणां धर्मः ॥ उक्तं च ॥ ऐ थुते च विदिते स्मृतं च घमें फलागमो भवतीति मनसो निवृत्तिं च करोति ॥
मूलारा-जसंसी कीर्तिमान । सभसाझो शुभपरिणाममात्रसाध्यः अथवा सुखेन साधयितुं शक्यः । 'दृष्टे धुते व विदिते स्मने न्य धमें फलागमो भवति इति वचनात् ।।
अर्थ-इस धर्मके आचरणसे मनुष्य पूज्य, विश्वसनीय, प्रिय और यशस्वी होता है. यह धर्म सुखसे भव्य जीव धारण कर सकते हैं. धर्म धारण करनेसे मनुष्योंका मन संतुष्ट होता है. धर्मका फल देखनेसे, सुननेसे, जान लेनसे और स्मरण करने से मन प्रसन्न होता है. एसा शास्त्रों में कहा है.
जावदियाई कल्लागाइं सग्गे य मणुअलोग य ॥ आवहदि ताण सव्वाणि मोक्खं सोक्खं च वरधम्मो ॥ १८५९ ॥ धर्मः सर्वाणि सौख्यानि मदाय मुवनेशिनम् ||
निधत्ते शाश्वते स्थाने निर्वाधसुखसंकुले॥ १९३०॥ विजयोदया-जायबिगाई कल्लाणाई याति कल्याणानि स्वर्गे मनुष्यलोके च तानि सण्यिाकर्षति धर्मो मोक्षं सुखं च ॥
मूलारा-पष्टम् ॥