________________
मूलाराधना
१६६६
दर्शनद्विमधिष्ठितो बुधो लब्धबोधसचिवस्तपः शरैः ॥ कर्मशत्रुमहत्य संवृतः सिद्धिसंपदमुपैति शाश्वतीम् ॥ १९२७ ॥ इति निर्जरा ।
विजयोदया संजमरणभूमीण संयमयुडांगण कर्माविचम् सर्वामभिभूय प्राप्नोति संयतयोधः अनुपमांमोक्षराज्यश्रियं ॥ निर्जरा ||
मूलारा - स्पष्टम् ॥ निर्जरानुप्रेक्षा ।
अर्थ - ऐसा मुनिरूप वीर गुरण में संपूर्ण कर्मसेना का मुरूप राज्यलक्ष्मीकी प्राप्ति कर लेता है ।
धर्मगुणानुप्रेक्षणयोच्यते
जीवो मोक्खपुरकड कल्लाणपरंपरस्स जो भागी ।
भावेणुववज्जदि सो धम्मं तं तारिमुदारं ॥ १८५७ ॥ मोक्षासानकल्याणभाजनेन शरीरिणा ॥
आहेतो भावनाधमों भाषतः प्रतिपद्यते || १९२८ ।।
विजयोदया- जीवो मोक्णपुरक कलाणपरंपरस्स जो भागी, यो जीवः मोशावसानकल्याणपरंपराया भाजनभूतः । स धर्मभावेन प्रतिपद्यते से तामुवारं सकलसुख संपादनक्षमं महांत धर्म ॥
धध्यान सिद्धये गाथानयकेन धर्ममहिमानमनुचितयति
मूलारा -- मोक्खपुर व कडक परंपररल मोक्षण पुरःसरतां नीतानि यानि कल्याणानि सुदेवत्व सुमानुषत्व पदाभ्युदयसुखानि मोक्ष सुखावसानसांसारिक सुखामीत्यर्थः ॥ तत्प्रबंधस्य भागी भजनयोग्यः । भावेणुववज्जदि परमार्थेन प्रतिपद्यते । उदारं सकलसुख संपादन समर्थत्वान्महान्तं ।
उक्तं च- मोक्षावसान कल्याण भाजनेन शरीरिणा ॥ आईतः पावनो धर्मो भावतः प्रतिपद्यते ॥
अर्थ - मोक्षप्राप्ति तक जो जो कल्याणपरंपरा प्राप्त होती हैं वह सब धर्म की सहायतास ही होती है
आश्वास
७
१६६६