SearchBrowseAboutContactDonate
Page Preview
Page 1677
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १६६६ दर्शनद्विमधिष्ठितो बुधो लब्धबोधसचिवस्तपः शरैः ॥ कर्मशत्रुमहत्य संवृतः सिद्धिसंपदमुपैति शाश्वतीम् ॥ १९२७ ॥ इति निर्जरा । विजयोदया संजमरणभूमीण संयमयुडांगण कर्माविचम् सर्वामभिभूय प्राप्नोति संयतयोधः अनुपमांमोक्षराज्यश्रियं ॥ निर्जरा || मूलारा - स्पष्टम् ॥ निर्जरानुप्रेक्षा । अर्थ - ऐसा मुनिरूप वीर गुरण में संपूर्ण कर्मसेना का मुरूप राज्यलक्ष्मीकी प्राप्ति कर लेता है । धर्मगुणानुप्रेक्षणयोच्यते जीवो मोक्खपुरकड कल्लाणपरंपरस्स जो भागी । भावेणुववज्जदि सो धम्मं तं तारिमुदारं ॥ १८५७ ॥ मोक्षासानकल्याणभाजनेन शरीरिणा ॥ आहेतो भावनाधमों भाषतः प्रतिपद्यते || १९२८ ।। विजयोदया- जीवो मोक्णपुरक कलाणपरंपरस्स जो भागी, यो जीवः मोशावसानकल्याणपरंपराया भाजनभूतः । स धर्मभावेन प्रतिपद्यते से तामुवारं सकलसुख संपादनक्षमं महांत धर्म ॥ धध्यान सिद्धये गाथानयकेन धर्ममहिमानमनुचितयति मूलारा -- मोक्खपुर व कडक परंपररल मोक्षण पुरःसरतां नीतानि यानि कल्याणानि सुदेवत्व सुमानुषत्व पदाभ्युदयसुखानि मोक्ष सुखावसानसांसारिक सुखामीत्यर्थः ॥ तत्प्रबंधस्य भागी भजनयोग्यः । भावेणुववज्जदि परमार्थेन प्रतिपद्यते । उदारं सकलसुख संपादन समर्थत्वान्महान्तं । उक्तं च- मोक्षावसान कल्याण भाजनेन शरीरिणा ॥ आईतः पावनो धर्मो भावतः प्रतिपद्यते ॥ अर्थ - मोक्षप्राप्ति तक जो जो कल्याणपरंपरा प्राप्त होती हैं वह सब धर्म की सहायतास ही होती है आश्वास ७ १६६६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy