SearchBrowseAboutContactDonate
Page Preview
Page 1645
Loading...
Download File
Download File
Page Text
________________ आश्वासः मूलाराधना stsARictAthathaHARASHARASHARACRE---- मेध्यान्यमेध्यानि करोत्यमेध्यं सद्यः शरीरं सलिलानि नूनम् ।। अभेध्यमिश्राणि पुनः शरीरं न तानि मेध्य विधात्यमध्यम् ॥ १८८९ ।। विजयोदया-सलिलादीणि सलिलादीनि ध्यागि शुचीनि । अमेझं कुणदि अमेध्यं करोति । अमेज्झाणि अशुम्रीनिण दु जलानीणि मेज्झ कुणदि नवं जलादीनि शुचितामापादयंतीति । अभेज्माणि अशचीनि सयममेजमाथि संताणि अमेध्ययोगात् स्वयमशुचीनि संति ॥ जलादिशुचित्वादोत्कट्यं फायाशुचित्वस्याचष्टेमूलारा-अमेझं स्वभावनाशुचिर्भूतं शरीरं कर्त। उक्तं च अशुचि शरीरं सोयादिकानि विधात्यमेध्यरूपाणि || खलिलादीनि न मेध्य विदधाति देहं श्वमेध्यमयम ।। एप मारमा :-- यामाणीति पठित्वा अमेध्ययोग्यात्स्वग्रमशुचीनि सतीत्यर्थमाहुः ।। तदुक्तम मध्यान्यम यानि करोत्यमे व्यं सत्रः शरीरं सालिलानि नूनम् ।। जिलागि पुनः शरीरं न तानि भेन्यं विदधत्यमेध्यम् ।। अपर पुनः सनि लामोगादि सूत्र मामाच्या व्यायायोनरसूत्रेण प्रकृत दहाशुचित्वं अनुसंधते । अर्थ-पानी धगरह पवित्र पदार्थाको दह अपने संसर्गम अपवित्र बना देता है. पानी स्वयं अपवित्र नहीं है. दहक संसर्गम उसको अपवित्रता आती है. तारिसयममेज्झमयं सरीरयं किह जलादिजोगेण ॥ मेझं हवेज मेझं ण हु होदि अमेज्झमयघडओ ॥ १८१९ ॥ अभेध्यनिर्मितो देहः शोध्यमानो जलादिभिः ॥ अमेध्यैर्विविधैः पूर्णो न कुंभ इव शुद्धयति ।। १८९० ॥ घिजयोदया-सारिसमयममेज्झमय शुचीनामशुचिताकरणसमर्थाचिमयशरीरकं । किड कथं । जलादिजोगेणजलादिसंबंधेन । मेझं वेज्म शुचिर्भवेत् ॥ अमेजनमय घडगो अमेध्यमयो घरः । न खु मेमो होदि नैव शुचिर्भवति ॥ १६३२ ITran
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy