________________
मूलाराधना
१६२८
विज्जू व चंचल फणदुब्बलं वाधिमहिमचुहृदं ॥ गाणी हि पेच्छतो रमेज्ज दुक्खुद्धदं लोगं || १८१२ ||
लोकस्वभावं प दुरंतं दुःखानि दातुं सकलानि शक्तम् ॥ निरीक्षमाणाना रमते भयंकरं व्याघमिवानिवार्यम् ॥ १८८३ ॥ इतेि लोकानुप्रेक्षा ।।
विजयोदया - विज्जूष बलं विद्युदिव चंचल, फेणुदुम्बलं फेनमिव दुर्बलं । वाधिमदिदमच्हदं व्याधिभिर्मथितं मृत्युना । लोग पेच्छतो लोकं पश्यन् गाणी किव रमेज ज्ञानी कथं तत्र रतिं कुर्यात् ॥
तदनासक्तिकारणं व्यनक्ति
मूलारा – फेणडुब्बले नीरडिंडीरवभिःसारम् । णाणी रत्यरतिकारणशः । दुक्खुबुदं दुःखेन कंपितं । उक्तं चद्विजपलं फेनदुर्बलं व्याधिपीडितम् ॥
ज्ञानी पश्यरति कुर्यात्कथं दुःखार्दितं जगत् ॥
लोकानुप्रेक्षा ॥
अर्थ - - यह जगत् बिजली के समान चंचल हैं, समुद्रके फेसके समान बलहीन हैं, व्याधि और मृत्युसे पीडित हुआ है. ज्ञानी पुरुष दुःखोंसे भरा हुआ यह लोक देखकर उसमें कैसी प्रीति करते हैं, अर्थात् ज्ञानी इस लोकसे प्रेम नहीं करते हैं. इसके ऊपर वे माध्यस्थ भाव धारण करते हैं.
|| लोगधर्चिता ॥ अशुभत्वानुप्रेक्षा प्रकम्यते ॥
अहा अत्था कामाय हुंति देहो य सव्वमणुयांग ॥
एओ व सुभो वरि सव्वसोक्खायरो धम्मो ॥ १८१३ ॥ अशुभाः सन्ति निःशेषाः पुंसां कामार्थविग्रहाः ॥
शुभोsa केवलं धर्मी लोकद्वयसुखप्रदः ।। १८८४ ।।
विजयोदया - असुद्दा जत्था कामा य हुंति अशुभ अर्थाः कामाच भर्चति । देो य सव्यमणुयाणं देव सर्व
आश्वासः
મ
१६२८