________________
मूलाराधना
आश्वासा
इशितुं सुरनृणामयत्नतः कर्तुमात्मवशगान्मृगानपि । रूपमात्ममनसा समीप्सितं स्प्रष्टुमायलमास ससहस्रया ॥१५॥ संयाका स्वासरभिगंधेर्ता मौः हामकुसुमैश्च ॥ संतानाधविरचितमाला नित्यामलानाः परिवहमानों ॥१६॥ मात्यगंधः सुखमनुलिप्ता वस्त्रायतिविरजासि सानाः । रंरम्यते रतिनिपुणाभिस्स्वाभिः साई धरयनिताभिः ॥२७॥ सुसेनयं जीवं याति बियोगफ्तं परितापं, तत्र महादियुता अपि देवाः स्त्रीपुरुषा विषमायुष पव ॥१८॥ माणभृतामिह मध्यमलोक तीव्रतगदिकापायचतुष्क । स्यात्सुरसंततयः समकालः, तत्र भति हि कर्मघशेन ॥१५॥ अच्युतमानितजीवितदेवे, स्त्री चिरजीवितवत्यति तस्याः। पल्यमितं बत जीवितकालं तेन थियोगमितः सुरलोकः ॥ २० ॥ मृत्युरतं च विचित्य साख भावि लुरापरिभीतमनस्काः। तत्र मजंति मृगा इब बद्धा व्यावसमीपमुपेत्य सभीकाः ॥ २९॥ गर्भकृतामपि ते नुरवस्था संपरिचित्य पुनः समवाप्य । शोकमये चिपुले परियांति चारकरोध स्वाभ्युपयाते ॥ २२ ॥ मूत्रपथावरचेरतितुन निर्गमनं स्मरतामनुचीनां जन्मतवेति भयं दिविमानां, स्यावधिकं तवधाप्य सुखं तत् ।। २३ ॥ तानपि चासुपतेत् क्षुदनिष्टा पश्यत सर्पवधूरिष कहा, वर्षसइकमिसीह गतेपि कालदरो न जहात्यहमिद्र ।। २४ ।। उससनं श्रमज नृपतेरपि पक्षमितैर्दियसैदियोति । कान्यसुरेष कथावत लोके छा सभयो जननार्णधवासः॥ २५॥ रोमजराषिकलस्वविहीनापत्र पुनध भवानुजानां तत्सहित प्रसमीक्ष्य पुरस्तात् प्राप्यमवश्यमताच्युतमात्रे ।। २६॥ 1 अन्यवशादरशा विलपंतो पेशमिवान्पमुपद्रपयुक्त । संप्रतिपस्सय जनभयं ते शोकवशा बहुशोऽपि भवंति ॥ २७ ॥ यस्मरसौख्यमवाप्य विमाने भूतरूजो जगतीरपि यांति । तत्परिचितयतां कुशलानां केन सुरेषु भवेद्वहुमान ।। २८ ॥ तेऽवधिना विधिना बहुत दूरगताम्यपि जानत एच । तेन भथापनुभूय पुरस्तावश्नुबते भयकच्छदपश्चात् ॥ २९ ॥ यःसहसा भयमभ्युपयाति पूर्वतरं न भयं स उगति प्राविदितात्मवधं सुनरःप्राक्प्राप्य भयं पधमेति हि पश्चात् ॥ ३।। अतो न सोप्य तदिहास्ति किंचन विमश्यमाने मनसाभचाणवे। सुखे प्रसको पिपुले पुमान मजेत दुःखेन विनाणुनापि यत्।। स्थाणुकेशोपदतेऽपि भोजने न तनरो रोचयते कुलोबितः तथास्पदोषोप्यसुखे सुख सति न तयुधो रोचयते कदाबन ३२ प्रपीयमानें बुनि पातितो यथा लवोषि मूत्रस्य तदवु दूषयेत् । तथा लबोशोग्यसुखस्थ सत्सखे करोति सर्वस्य सुखस्य दुपणं॥ गुणैरनेकरपिसंयुतां स्त्रियं कृतापना सकृष्यनिर्गुणः नरो जहात्येव यथा तथा युधो न इणिदोषादिव सोत्रुमिच्छति (?) कुणिमम्मि वसदि गम्भे कुथितगर्भ यसति । धिगन्धु संसारवासस्स धिगस्नु संसार बासस्य ॥ उक्तं च योगाद्भोगादेष समुत्थ मनुजेषु गर्भस्मृत्या गर्भनिपातं च समीक्ष्य । त्रस्तावेव देहाशुचीनपि निरीक्ष्य गर्भाविष्टा दुखमिचांतेनुभवंति ||
मूलारा-पष्टम् ।।
अर्थ--देवगति नामक कर्मके उदयसे यह जीव महान ऋद्धि धारक, शुभ वर्ण, गंध, रूप इत्यादि उत्कृष्ट गुणोंका स्थान बनता है. अर्थात् स्वगीय देव मनता है. परंतु आयुष्य समाप्त होनेपर दुर्गध युक्त गर्भावासमैं उसको रहना पड़ता है इसलिये ऐसे विचित्र संसारको धिक्कार हो.
RAMETERSaavat
१६११