SearchBrowseAboutContactDonate
Page Preview
Page 1631
Loading...
Download File
Download File
Page Text
________________ मुलाराधना १६१८ अर्थ - फुल, रूप, तेज, और भोगों से इतर जनोंसे श्रेष्ठ ऐसा विदेह देशका अधिपति सुभोग नामका राजाभी भरकर पैरवाने में गूथमें कीटक हुआ. अपने किये हुए कर्मके वश होकर सुभग राजाकी ऐसी दुर्दशा हो गयी. इसलिये कहा भी है कि, दव और मनुष्योंमे प्रधान, सवं ऋद्धिकी प्राप्ति हानसे जिनका शरीर तेजस्वी और सुंदर दीखता था, जिनका रूपगुण चंद्रके समान आल्हादकारक था, वे भी मनुष्य भ्रष्ट होकर अन्यगतिको प्राप्त होकर कुल रूप, मताप इत्यादिकोंसे हीन होगये हैं. होऊण महीउ देवो सुभवण्णवध ॥ कुणिमम्मि बसदि गम्भे धिगत्थु संसारवासरस ॥ १८०३ ॥ देवो महर्द्धिको भूम्या पवित्रगुणविग्रहः ॥ गर्ने वसति वीभत्से घिसंसारमसारकम् ॥ १८७४ ३ विजयोदय होऊण महती देवो महर्द्विको देवो भूत्या सुभवण्णगंधरूयधरो प्रशस्तते जोगंधरूपान्वितः ॥ इंडिराणां यदाशु गगन सदव || जन्म संभवति तदमणं जन्म वैशुचितं ॥ १ ॥ बातपित्तकफः परिमुकं व्याधिभिर्विगतखेदमती, अच्युतं परमयवनयुक्तं सबैतोऽविकलमुत्तमांनि ॥२॥ सर्वतश्च विमलांचर वर्णस्वधिवराकितहास । सद्विलासगतिचेष्टितली ते शरीरसरमत्र लत ॥ ३ ॥ गीतवाद्यसनिनूपतिनादेस्तांस्तदा समुपत्य सहीः । देवदेववनिताः प्रणिपत्य कुर्वतेऽव समुपासनमेां ॥ ४ ॥ फुल फजल भरथ दस्तैईक्षिणैः लक्षणकीर्णैः । चारुचंद्रवदना नतिमेषां स्निग्धहरिहसिताः प्रतिगृह ॥ ५ ॥ मृगपातको पनि मृगपानगतानिवाचलानां । अथ तानभिषेकमापयंति मुदितास्तत्र सुराः सुवर्णकुंभैः ॥ ६ ॥ प्रकाश पंकजानि सुरनाया गुणांशुभिःसुराणां कुरु नः सुचिरं त्वमाधिपत्यमिति तात्याग्भिरभिष्टुवति चैत्र ७ आदाय नेदाघरा शिरः व्यस्तैरिवतैर्मुकुटानि भूत्वा । विभूषिताखामरजेनईरेहागकुण्डलाः ॥ ८ ॥ ज्योतिर्विभृवान् गगनशान, विद्युद्धिनान् रुचिरांद रस्नार्चितान हे ममहा गिरीश्च विशेषयत्तोऽभ्यधिकं विभांति orataमायुष दिव्यदीप दिशो दश । भापयंति बिमांवर राषहित्य सौम्यवपुषः शशांकवत् ॥ १० ॥ दूरध्यतिपतंति लाघवात् गौरवान्हिरिसमा भवति च ॥ वर्णचाइतिविशंति मेदिनीं पार्थिवाच्च महतोऽपि रुंधते ॥ ११ ॥ काष्ठमग्निमनिले जले मह संप्रविश्य च सः शरीरिणां । निर्विशेषगुणकाः सहासितुं ते भवंति सुचिरं शक्तयः ॥ १२ ॥ पायकालमुरन् धनापनीसागरांश्च सहसा निपत्य ते ॥ स्थानमीप्सिततमं श्रमादिना यांति चाप्रतिहताशरीरयत् ॥ १३ ॥ उत्क्षिपेयुरधना मद्दाचलात् पातयेयुरपि मंदरान्करैः । मंदराद्रिशिखरं धरास्थितास्ते स्पृशेयुरपि यद्यमीप्तिं ॥ १४ ॥ आश्वासा 19 १६१८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy