________________
।
मूलाराधना
आश्वासा
लोगागासपएसा असंखगुणिदा हवंति जावदिया ॥ तावदियाणि हु अज्झवसाणाणि इमस्स जीवरस ॥ १७८० ॥ असंख्यलोकमानेषु परिणामेषु वर्तते ॥ शरीरी भवसंसारे कर्मभूपवशीकृतः ॥१८५० ।। जघन्पा मध्यमा धर्या निषिष्टाः स्थितपोऽग्विलाः ।।
अतासांनमशः काल भवभ्रमणकारिणा ॥ १८५० ।। चिजयोदया-लोगागासपदसा लोकाकाशस्य प्रदेशाः । असंखगुणिदा असंख्य गुणिताः । इयंति जावदिया यावन्तो भवति । तावदिगाणिहु असमयसामाणि ताबदध्यवसायस्थानानि भवंति । इमस्स जीवस्स अस्य जीवस्य । जीवस्य असंण्यातलोकप्रमाणेच्यभ्यषसायसंमितेषु भाषेषु परावृत्तिर्भावसंसारः ॥
असंख्यातलोकप्रमाणाध्यषसानस्थानामिधानभाषपरिवर्तनलक्षण भावसंसारमारमूलारा--स्पष्टम ।।
अर्थ--लोकाकाशके प्रदेशको असंख्यातसे गुणित करने पर जो मख्या उत्पन्न होगी जायके उतने अध्यवसायस्थान होते हैं. अर्थात असंख्यात लोकपरिमाण जधिक पायाध्यवसायस्थान, स्थिति बंधाध्यवसायस्थान योग और अनुभागाध्यवसायस्थान होते हैं.
अज्झवसाणठाणंतराणि जीवो विकुम्बइ इमो हु । णिच्चं पि जहा सरडो गिण्हदि जाणाबिहे वण्णे ॥ १७८१ ।। परिणामांतरध्वंगी सर्वदा परिवर्तते ॥
वणेपु चित्ररूपेषु कुकलास इव स्फुटम् ।। १८५१ ॥ विजयोदया-अज्मयसापठाणतराणि जीयो चिकुवर इमो ग्बु अध्ययमायस्थानांतराणि जीवः परिणमन्ययं । मिनयंषि नित्यमपि था सरडोणाणाबिह वण्णे यथा गोधा नानाविधान्यांनुपादसे । एवं संसारः॥
अपरापरपरिणामपरिणम नसातत्यमात्मनो दृष्टान्तेन स्पष्टयतिमूलारा--विकुव्वदि विकरोति परिणमतीत्यर्थः । पयलासरडो ककलासः ।। उक्तंच
१६०४