________________
मूलाराधना
आश्वास
१५९८
द्रव्यपरिवर्तनमुच्यते ॥
अण्णं गिण्हदि देहं तं पुण मुत्तूण गिण्हदे अण्णं ॥ घडिजंतं व य जीवो भमदि इमो दध्वंसंसारे ॥ १७७३ ।। गृहीते मुंचमानोऽङ्गी शरीराणि सहस्रशः ॥
भ्रमति द्रव्यसंसारे घटीयधमिवानिशम् ॥ १८४४ ॥ विजयोट्या-मगर गेहनि देव सम्पमापीर गृहाति । तं पुण तच्छरीरं मुक्त्वा पुमान्यत् काति । घटीयंत्रमिष जीयो घटीयंत्रयजीवः । यथा घटायचे अम्यज्जलं मृण्डाति तत् त्यक्त्या पुनरत्यदादसे पषमय शरीराणि एकन मुंचन भ्रमति । शरीराणि विचित्राणि व्यशम्देनोच्यते तत्स्वात्मनः परिधर्तनं व्यसंसार इति सूत्रकारस्यास्य व्याण्या स्थलघुजीनुदिश्य । पर्य तु द्रव्यपरिवर्तन ग्राह्य । द्रव्यपरिवर्तनं विविध-नोकर्मपरिवर्तन कर्मपरिवर्तनं चेति । तत्र नोकर्मपरिवर्तन नाम प्रयाणां शरीराणां षषणां पर्याप्तीनां योग्या ये पुन्द्रला पकन जीवेन पंकस्मिन्लमये गृहीताः खिग्ध रूझवर्ण गधादिभिस्तीनमदमध्यमभावेन च यथास्थिता द्वितीयादिषु समयेषु निर्जीर्णा अगृहीताननंतवारानतीत्य, मिश्रकांश्च अनंतवारानतीत्य मध्ये तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभाषमापचंते यावत्तावत्समुदित नोकर्मद्रव्य परिवर्तन । कर्मद्रव्यपरिवर्तनमुच्यते-एकस्मिन्समये एकेन जीवन अपविधकर्ममावन ये च गृहीताः समयाधिकावलि कामतीत्य द्वितीयादिषु समयेषु मिर्जीर्णाःपूर्वेतिनैव क्रमेण त एवं तेनैव प्रकारेण तस्य जीवस्य कर्मभावमापते यांवतावकमध्यपरिवर्तनं ।'
ट्रम्पसंसारमाह
मूलारा-घडिजतं घटीयंत्रमिष जलं गृहीतं गृहीत मुक्त्वा अन्यदन्यच्छरीरं गृहन्जीयो भ्रमति इति स्थूलबुद्धीनुदिश्य द्रव्यसंसार: सूत्रकारेगोक्तः ॥ एवं तु द्रव्यपरिवर्तनं ग्राह्यम् । द्रव्यपरिवर्तनं द्विविध-नोकर्मद्गन्यपरिवर्तन कर्मव्यपरिवर्तन चेति । तत्र नोकर्मद्रव्यपरिवर्तन उच्यते-त्रयाणां शरीराणां, पपणां पर्याप्तीना योग्या ये पुद्गला एकेन जीवे. नैकस्मिन्समये गृहीता स्निग्धरूक्षवर्णगधादिभिस्तीवमंदमध्यमभावेन च यथावस्थिता द्वितीयादिषु समयेषु निर्जीर्णाः । अगृहीताननंवारानतीत्य मिथकांश्च अनंतबारानतीत्य, मध्ये गृहीतांश्वान्तवारानतीत्य त एव तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभावमापद्यते यावत्तापत्समुदित नोकर्मद्रव्यपरिवर्तनं । कर्म द्रव्यपरिवर्तनं उच्यते-एकस्मिन्समये एकेर जीवेनाष्टविधकर्मभावेन गृहीताः समयाधिकामावलिकामचीत्य द्वितीयादिषु समशेषु निर्णाः पूर्वोकिनव प्रकारेण तस्य जीवस्य कर्मभावमापते यावत्तावत्कर्मद्रव्यपरिवर्तनं ।। उक्त च
१५९८