________________
PANIRUDDHA
मृलाराधना
बंधुरं साधयो धर्म वर्धयन्ति शरीरिणः ।
संसारकारणं निंचं त्याजयन्यप्यसंयमम् ॥ १८३४ ।। विजयोदया-पुरिसस्स पुरुषस्य। पुणो साधू पुनः साधयः । पुनः उजावं संजति उद्योग सस्यग्जनयंति || अदिधम्मे सरिंभपरिग्रहत्यागलक्षणे यतिधर्म, तध असंजर्म परिहराति तथा असंयम परिद्वारयति । कीडग्भूतं ? तिम्वदुक्खयरं तीव्राणां दुःखानामुत्पादकं ॥
एवं बंधूनामपकार फरूपेणान्पसमनुप्रेक्ष्य साधूनामुपकारकरूपेणाप्यन्यत्वमनुचितयति. मूलारा-उज्जमं उपमं । जदिधम्मे सर्वारंमपरिग्रहत्यागलाण मुनिम । परिहार्वेहि त्याजयति । अत्रओपकार्योपकारकभावदर्शनेनान्यत्वं वेद्यते।
अर्थ-यति धर्ममें पुरुषको आतिशय दृचित्तवाला करते हैं तथा असंयमसे प्रयत्न पूर्वक हटाते हैं. सर्व आरंम और परिग्रहोंका जिसमें पूर्ण त्याग हो जाता है ऐसे मुनिमम तीव दुःख देनेवाले असंयमोंके त्यागम जीवको मुनिगण प्रवृत्त करते है अतः वे ही परमार्थसे द्वित करनेवाले बांधच है.
--
-
उपसंहरति प्रस्तुतमर्थ तथा हिते प्रर्धनादहिताविपर्तनात् ॥
तमा णीया पुरिसस्स हॉति साहू अणेयसुहहेदु ॥ संसारमदीणता णीया य णररस होति अरी ॥ १७६७ ॥ साधको बांधवास्तस्माईहिनः परमार्थतः। जातनः शवको रौद्रभवाम्भोधिनिपाततः ॥ १८३५ ।। शरीरावात्मनोऽन्यत्वं निशिस्लेव कोचतः । परवतं न ज्ञानन्ति मोहान्धतमसावृताः ॥ १८३६ ॥ अनादिनिधनो हानी कर्ता भोक्ता च कर्मणाम् ।। सर्वेषां देहिनां झेपो मतो वहस्ततोऽन्यथा ॥ १८३७ ।।
१५९
FRAMERAama