________________
आध
मूलाराधना
१५८१
संघस्य जीवराशेरात्मनोऽन्यत्सम्यैवानरेक्षणमा टेलि का पनागरगाथा
संसारम्मि अणंते सगेण कम्मेण हीरमाणाणं ।। को कस्स होइ सयणो सजइ भोहा जणम्मि जणो ॥ १७५५ ॥ ससारे भ्रममाणानामनं कर्मणादिनः ॥
कः कस्यास्ति निजो मूढः सज्जतेऽत्र जने जने ॥ १८२४ ॥ विजयोदया-संसारमि अणते अंतातीते पंचविधे संसारे परिवर्तने | सोय कम्मेण आत्मीयमिध्यदर्शनादि परिणामोत्पादितकर्मपर्यायेण पुदलस्कंधेन हीरमाणाणं आकृष्यमाणानां बहुविधो गति प्रति । को कस्स होटि सयणो नैव कश्चित् कस्यचित्स्वजनो नाम प्रतिनियतोऽस्ति ! युज्यत्तय विवेक स्वजनोऽयं परजनोऽयमिति । यदि यो यस्य स्वज़नवनाभिमतरस तस्यैव खजनः सर्वदा भयेत् । परजनो या स्थजनता नोपेयात्न चायमस्ति प्रतिनियमः स्वकर्म परतंत्राणामतो न कश्चित् स्वो जनः परो वा ममास्ति ।सों जीवराशिमिथ्यात्वादिगुणविकल्पोपनीतनानापोऽन्य पयेति
नव्यवसायमा शनिदेव दया प्रीतिर्या कचिनिर्दयता द्वेषोऽसमानतारूपो न प्रादुर्भवति ॥ ततो विरागद्वेषस्य चारित्रमयिक्रध गति ! सजदि जणमि जणो भासक्ति करोति जने जनोममाय भ्राता पिता पुत्रो भागिनेयो दास स्वामीति वा मोहावस्तुतत्वस्य अन्यतामात्ररूपस्य निरस्तस्वजनस्पस्य परिक्षानात् ॥
न कश्चित्कस्यापि स्वो जनः परो वास्तीति सर्वेभ्य:पृथक्त्वं भावयितुमाह
मूलारा-हीरमाणार्ण त तां गति नीयमानानां । को इत्यादि । यदि हि यो यस्य स्वअनत्वेनाभिमतः । स तस्य स्वजन एच स्यारसा । परत्वेनाभिमतो षा कदाचिदपि स्वाजन्य गच्छेत् तदा स्वजनोऽय परजनोऽयं इति नियमो युज्येत । नैषोऽस्ति, स्वस्वकर्मपरतंत्रत्यासर्वेषां तर्हि कुतस्थोऽयं स्वपरषिमाध इत्यत्राह-सअदि ममार्य पुत्रो भ्रातेत्यादि तथा प्रीतिविषयतया शत्रुरपर्णवादीत्यादिनियत्वद्वेषविषयतया वा आसक्ति अध्नाति । मोहो मत्तः। सर्वेऽप्यन्ये, सर्वेभ्यो पि वामन्य इति भेदहानाभावाम् । एवं प भावयतो यतेः स्वपरविभागबुद्धिव्यामादप्रादुर्भवद्रागद्वेषपरिणतेः सर्वत्र समताचरणचूडामणिः परिणमते ।
संपूर्ण जीवराशि अपनेसे भिन्न है ऐसा विचार करना ही अन्यत्वानुप्रेक्षा है ऐसा आगेकी गाथा, आचार्य कहते हैं
अर्थ-पांच प्रकार के परिवर्तनोंसे युक्त इस अनंत संसार में मिथ्यादर्शन, अधिरति, वगैरह परिणामोंसे