SearchBrowseAboutContactDonate
Page Preview
Page 1594
Loading...
Download File
Download File
Page Text
________________ आध मूलाराधना १५८१ संघस्य जीवराशेरात्मनोऽन्यत्सम्यैवानरेक्षणमा टेलि का पनागरगाथा संसारम्मि अणंते सगेण कम्मेण हीरमाणाणं ।। को कस्स होइ सयणो सजइ भोहा जणम्मि जणो ॥ १७५५ ॥ ससारे भ्रममाणानामनं कर्मणादिनः ॥ कः कस्यास्ति निजो मूढः सज्जतेऽत्र जने जने ॥ १८२४ ॥ विजयोदया-संसारमि अणते अंतातीते पंचविधे संसारे परिवर्तने | सोय कम्मेण आत्मीयमिध्यदर्शनादि परिणामोत्पादितकर्मपर्यायेण पुदलस्कंधेन हीरमाणाणं आकृष्यमाणानां बहुविधो गति प्रति । को कस्स होटि सयणो नैव कश्चित् कस्यचित्स्वजनो नाम प्रतिनियतोऽस्ति ! युज्यत्तय विवेक स्वजनोऽयं परजनोऽयमिति । यदि यो यस्य स्वज़नवनाभिमतरस तस्यैव खजनः सर्वदा भयेत् । परजनो या स्थजनता नोपेयात्न चायमस्ति प्रतिनियमः स्वकर्म परतंत्राणामतो न कश्चित् स्वो जनः परो वा ममास्ति ।सों जीवराशिमिथ्यात्वादिगुणविकल्पोपनीतनानापोऽन्य पयेति नव्यवसायमा शनिदेव दया प्रीतिर्या कचिनिर्दयता द्वेषोऽसमानतारूपो न प्रादुर्भवति ॥ ततो विरागद्वेषस्य चारित्रमयिक्रध गति ! सजदि जणमि जणो भासक्ति करोति जने जनोममाय भ्राता पिता पुत्रो भागिनेयो दास स्वामीति वा मोहावस्तुतत्वस्य अन्यतामात्ररूपस्य निरस्तस्वजनस्पस्य परिक्षानात् ॥ न कश्चित्कस्यापि स्वो जनः परो वास्तीति सर्वेभ्य:पृथक्त्वं भावयितुमाह मूलारा-हीरमाणार्ण त तां गति नीयमानानां । को इत्यादि । यदि हि यो यस्य स्वअनत्वेनाभिमतः । स तस्य स्वजन एच स्यारसा । परत्वेनाभिमतो षा कदाचिदपि स्वाजन्य गच्छेत् तदा स्वजनोऽय परजनोऽयं इति नियमो युज्येत । नैषोऽस्ति, स्वस्वकर्मपरतंत्रत्यासर्वेषां तर्हि कुतस्थोऽयं स्वपरषिमाध इत्यत्राह-सअदि ममार्य पुत्रो भ्रातेत्यादि तथा प्रीतिविषयतया शत्रुरपर्णवादीत्यादिनियत्वद्वेषविषयतया वा आसक्ति अध्नाति । मोहो मत्तः। सर्वेऽप्यन्ये, सर्वेभ्यो पि वामन्य इति भेदहानाभावाम् । एवं प भावयतो यतेः स्वपरविभागबुद्धिव्यामादप्रादुर्भवद्रागद्वेषपरिणतेः सर्वत्र समताचरणचूडामणिः परिणमते । संपूर्ण जीवराशि अपनेसे भिन्न है ऐसा विचार करना ही अन्यत्वानुप्रेक्षा है ऐसा आगेकी गाथा, आचार्य कहते हैं अर्थ-पांच प्रकार के परिवर्तनोंसे युक्त इस अनंत संसार में मिथ्यादर्शन, अधिरति, वगैरह परिणामोंसे
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy