SearchBrowseAboutContactDonate
Page Preview
Page 1592
Loading...
Download File
Download File
Page Text
________________ लाराधना आश्वास शातिवम । दुक्खि दुःखेनाभिभूतं, कथं तापस्छोयति । ण य सोचदि नेत्र शोचते ॥ कं अत्ताणं मात्मानं कीवरभूत बहुदुक्खपुरफई शारीरैरागंतुकः, मानसैः, स्वाभाविकैश्च बहुमि :वैः पुरस्कृतं अबुद्धिमापतिते काले चतसषु गतिषु वि. चित्रासचिोदयात् ब्यक्षत्रकालभाचसहकारिकारणसानिध्यापेक्षयानुपरतमापदः प्राप्ताः पुनरप्यागमिष्यति मां खलीकत्त । न हि कारणाभ्यासस्थितसहकारिप्रत्यये सति कार्यस्यानुद्भवो नामास्ति, यो यद्वापि नासादयेवुदयं स कथमिव तदनुका, यथा सत्यापि परवीजेऽनुपजायमानदचूतांकुरस्तथा सत्यसद्वद्योदये यदि न स्युःखादीन्यसद्यकारणा. -नि न स्युन भवति च तस्मादात्मप्रदेशाचस्थितस्य दुःखधीजस्य केनोपायनापायो मविष्यतीत्यक्तबुद्धिः तथा अबुद्धिः । पतदुक्तं भवति परस्य दुःख आत्मन पच दुःखमिति मत्वा शोकमयमुपैति तद्विनाशे च सततं प्रयत्नं च करोति तथा च प्रवर्तमानस्य स्वदुःसस्य निवृत्तये न प्रारंभोऽस्ति ततोयं दुःखं भोज भोज पर्यटति न च परो दुःखात्रातुं शक्यते तन हि संचितानि कर्माणि कथे फलं न प्रयच्छति ॥ न हि परस्प शोकः फलदायिनां कर्मणां प्रतिबंधकः, तथा चाभ्यधायि ॥ प्रीति पूर्व कृतं कर्म मनोधाक्कायकर्मभिः । न निवारयितुं शक संइतषिौरपि । इति तेमान्यवुःखापेक्षः शोकोऽस्य व्यर्थः ।। अम्पशनेन च स्वदःखात्यक्त्वं परदुःखस्योच्यते । अन्यत्र परतुःस्वागतस्यानुप्रेक्षणमन्यत्वामुप्रेक्षा एव परदुःखस्यान्यतामरे प्रेक्षमाणः परदुःखस्योपहनन कर्तुं न शक्यत इति म शोचति, स्वासोन्मूलने प्रयतत इति भावोऽस्य सूरेः॥ धयं ध्ययता प्रापयितुं अन्यत्वं श्रयोदशगाथामियाच माणः स्वदुःखात्परदुःखमन्यवित्यबुद्धिः कथमन्य दुःखात शोचतीति सखदानमिदमाह मूलारा—णीयं निजं ज्ञातिवर्ग। पुरको पुरस्कृतं । भावविचित्रदुर्गतिदुःखबीजस्यासदेयादेवात्मनि अवस्थितत्वात् । अबुद्धी आत्मस्थदुःखबीजापायोपायचिंताशून्यत्वादनिवार्यपरदुःखशोचनानुचरणाच्चाबुद्धिः । एतदुक्तं भवति--परस्य दुःखमात्मन एव मन्यमानः शोकमयमझो जनो याति । तदुच्छेदे च मिस प्रयतते । तथा चास्य न स्वदुःखो. पछेदाय प्रयत्नः स्यान् । सतोऽयं दुःखं भोज भोजे संसरति । न च परो दुःखामातुं शक्यते । न हि परस्य शोचनं तहःखफलं तत्कर्मणां प्रतिबंधकं । तथा चाभ्यधाथि---- प्रीतिपूर्व कुन कर्म मनोवाकायकर्मभिः ।। न नियारयितु शक्यं संहतत्रिदरपि ।। एवं परदुःखस्य मदुःखादन्यनामनुप्रेक्षमाणः परत निराकतुं न शक्यने । इनि न शोचति परगं । दुःख वा उत्तं यत्तत इत्यभिप्रायः ।। अर्थ-अपने संबंधी जनोंको दुःखस पीडित देखकर यह अयुद्धि मनुष्य दुःख करता है शोक करने 181 लगता है. शोक करना उसके लिय अयोग्य है. क्योंकि वह स्वयं अनेक दुःखांसे पीडित हुआ है, अर्थात् अपना stone
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy