SearchBrowseAboutContactDonate
Page Preview
Page 1590
Loading...
Download File
Download File
Page Text
________________ आश्वासः मूलाराधना यदि धर्म कारण है ऐसा मानते हो तो धर्म की विचित्रता अर्थात नानाविधता है ऐसा मानना होगा. यदि धर्म उसका हेतु नहीं है तो सामान्यकारणोंके आधीनता से सुखके साधनोंमें निरतिशय और सातिशय ऐसा फल विभाग नहीं हो सकता है. अत एव धर्म ही कारण मानना चाहिये. नहीं तो धर्म की व्यर्थता होती है. इस वास्ते धर्म को सर्वथा नित्य मानना योग्य नहीं हैं. शरीरद्रविणादीनां असहायताभावनां तद्गोचरानुरागनिवर्सनमुनेन स्थिरयत्युत्तरगाथा बरस बंधणे व ण रागो देहम्मि होइ णाणिस्स ॥ विससरिसेसु ण रागो अत्थेसु महाभयेसु ता ॥ १७५३ ॥ भोग रोग धनं शल्य गेहं गुप्तिः स्त्रियो यथा। बंधुं च मन्यते बंध साधुरकत्वचासित ।।। १८२० ।। पदस्थ बंधननेव रागो यस्य न विग्रहे ।। स करोत्यादरं साधुःकिमर्थे ऽनकारिणि ।। १८२१ ।। बंधनतुल्यं चरणसहायं पश्यति गात्रं मथितकषायः ॥ यो मुनिवयों जनधनसंगे तस्य न रागःकृतहितभंग ॥ १८२२ ॥ इति एकत्वम् । विजयोदया-बद्धस्स बंधणेष ण रागो रज्जुनलाभिवस्य बंधनीयासाधकतमे ज्यादौ तुःखदेती यथा न रागः। तथा देवम्मि होदि गाणिस्म सुखदुःस्वसाधन विवेकास्य दुःखहेतायसारेऽस्थिरेऽशुचिनि काये न रागो भवति । गुणपक्षपातिनो हिमामा । बिससरिसेसु पिक्सशेष्वपि रागो गाणिस्स ज्ञानिनो नैव रागः । केषु? अत्धेसु सम्वेसु ॥ कथमर्थानां विषसाशतेति चेत् । यधा विर्ष दुःखवाय प्राणाधियोजयति तथाधान्यर्जमरक्षणादिषु व्यापृतं दुःखन योजयति, प्राणानां च विनाशे निमित्तं भवति । तथाहि । प्राणिनोऽधि एव परस्परं प्रघाते प्रयतते अतएव महाभयहेतुत्वान्महाभयतार्थानां सूत्रकारेणोक्ता । अत्थेसु महाभयेसु इति यद्धि यस्यानुपकारि तस्य तस्मिन्न विवेकिनः सहाय बुद्धिय था विपर्कटकादी, अपकारि शरीरविणादिकमिति पुनः पुनरभ्यस्यतो नेतरः सहायोऽयमिति चिंताप्रबंधः प्रवतेते ॥ १५७७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy