________________
मूलाराधना
भावास
Mero
यघेते यांधवादयो न सहायाः कस्तई सहाय इस्याकायामाच
जो पुण धम्मो जीवेण कदो सम्मत्तचरणसुदमइओ ॥ सो परलोए जीवस्स होइ गुणकारकसहाओ ।।१७५२ ॥ 'मांतर समं गत्या धर्मो रत्नत्रयात्मकः ।।
उपकारं परं नित्यं पितय कुरुते निनः ॥ १८१९ ॥ विजयोदया-जो पुण यः पुनः । जीवण कहो धम्मो जायेन रुतो धर्मः,सम्मत्तचरणसुनमइगो रत्नत्रयरूपो दुर्गति प्रस्थित जी धारयति घने या शुभे स्थान इति रत्नत्रयं धर्म इत्युच्यते । सो सः व्यावस्तिो धर्मः। जीवस्स जीवस्य । परलोगे परजन्मनि । गुणकारका सहायो भवति ॥ अभ्युदयनियससुखप्रदानात् ॥ तथा चोक्तं
दत्वा द्यावापृथिव्योर्वरधिषपति वीतभीशुग्विषार्थ, कृस्वा लोकत्रयदर्य मुरनरपतिभिः प्राप्य पूजा विशिष्टयं ॥ मृत्युख्याधिप्रसूतिप्रिय त्रिगमोगशीकाही मोक्ष नित्योरुसौरुष क्षिानि निरूपम यस्स मोऽव्यामुधर्म इति । ननु असहायस्वभावगाधिकार सदायनिरूपणका कथमुपयुज्यते ॥ नैप दोपः यो यन जनुना सहायत्वेनाध्यवसितो यांधयादिरसा सहायो न भवतीति न तनादरः कार्यः । सम्यक्त्यज्ञानचागितात्मकस्तु धर्मः । धर्मोपि जीवपरिणाम उपफारि सहाय रति । नयादगे जम्बत सूरिणा | अतिशयितधर्मास्थसहायनिरूपणेन शातिधनादीनां तथाभूतसहायता समर्थता भविष्यति । अघोच्यते । सम्यवादयः शुभपरिणामाः प्रशस्लगतिजातिगोत्रसंघातसहननायुःसवद्यादिकमात्मनि निधाय नश्यनि तेन देवो या नरः पंचेद्रियः पर्याप्तकः कुलीनः शुभनीरोगशरीरश्चिरजीची मुखी भविष्यति ॥ धर्मानुधिनः पुण्यस्योदयात् ।। दीक्षाभिमुखा बुग्धिनिरतिचाररत्नत्रयसंपत्ति भविष्यतीति संभक्त्युपकारसहायता धर्मस्य । मनु च मानपूर्वकत्वाच्चरणस्य सम्मत्तचरणसुदमागो इति कथमुपन्वस्त ? अथमभिप्रायः सत्यपि श्भुत ज्ञाने असंयतसम्यग्हशरिप्राभावान महत्या संवरनिजरे मुख्यगुण सचसः । तस्मान्मुख्याधिनचारित्र प्रधान, किंच तनानमुपायश्चारित्रमुपेयं अतः परार्धत्याज्ञान प्रधान उपयत्वाचारप प्रधान मिति। जो पुण धम्मो जीवेण कदो इत्यनेन धर्मस्प सर्वथा निस्यत्वं प्रतिषियं फलवैचित्र्यमनुभवसिद्ध, सर्यदैकरूपत्यं धर्मस्य विरुध्यते । सुखसाधनानां स्त्रीवलगंध माल्यादीनां वैचिड्यात् । तत्कार्यसुखस्यापि वैश्यरूप्यं नित्यत्षेपि धर्मस्य घटयेदिति चेत् अत्रोच्यते ॥ अतिशयितानतिशयितसुस्थसाधनता तस्य धर्महेतुना न चेत्यत्र विकल्पद्धये धर्मदेतुत्याभ्युपगमे कथं न वैविध्य धर्मस्य । अथ न धर्मों हेतुः सतुसामाभ्यायत्तसुखसाधनानां सातिशयनिरतिशयतदायत्तः फलविभाग इति । धर्मस्थानर्थक्यमापद्यते ॥ ततो न धर्मस्य सर्वथा निस्यता॥
कस्तहि प्रेत्योपकारीत्यत्रा-- मूलारा-गुणकारयसहाओ अभ्युदयनिःश्रेयसप्रदानादुपकारः सहगामी। उर्फ 4-.
१५७४