SearchBrowseAboutContactDonate
Page Preview
Page 1560
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास विजयोदया-कल्लाथापावगाण उपाये तीर्थकरपददायकानां दर्शनविशुण्याहीनामुपायान निःशंकादीन् विधिनोति जिनमतं जिनकथितं उपदेश । यिचिणादि वा अपाये जीवाणं सुभे य अमुभे य जीवानां शुभाशुभकर्मविषयानपायान तान्विच्चारयति एतदुक्तं भवति । शुभाशुभकर्मणः कथमपायो भवति जीवस्य इति चिंताप्रवाहोऽपायविचयो नाम स्पष्टाचौमादा। अपायवियं तदन्तर्गतोपायविचयपुरःसरं व्याचष्ट्र मूलारा-कलाणपावगाणमुवार कल्याणानामभ्युदयनिःश्रेयससुख्खानां प्रापकाणि संपादकानि सम्यग्दर्शनादीनि ते यामुपायानसाधनानि द्रव्यक्षेत्रादीनि । जिणमदमुवेकच जिनमतमाश्रित्य । सहे शुभकर्मविषयान । शुभाशुभकर्मभ्यः कथमपायो जीवानां भवेदित्यपायषि चयं ध्यावतीत्यर्थः । श्रीविजयाचार्योऽत्र आणापायविरागविषयो नाम धर्मध्यानं आणापाय इत्यस्मिन्पा स्वपायविषयो नामेति व्याख्यात् ।। अर्थ---अभ्युदय अर्थात इहलोकके सुख निःश्रेयस-मोक्षसुखकी प्राप्ति करा देने वाले दर्शनविशुद्धयादिक सोलह कारण अर्थात् सोलह भावना तीर्थकर पदकी प्राप्ति करा देते हैं ऐसा जिनागमका उपदेश है इस उपदेशका वारंवार स्मरण करना इसको उपाय विचय धर्मध्यान कहते हैं. द्रव्य, क्षेत्रादिकोंका आश्रय लेकर शुभ कर्म विषयक और असभाकर्मविषयक, अपायोंको जीव प्राप्त होता है ऐसा वारंवार विचार करना इसको अपारविषय. नामक धर्मध्यान भी करते एयाणेयभवगर्द जीवाणं पुण्णपावकम्मफलं । उदओदीरणसंकमबंधे मोक्वं च विचिणादि । १७१३ ॥ अहतिरियउनुलोए विचिणादि सपज्जए ससंठाणे ॥ एत्थे व अणुगदाओ अणुपेहाओ वि विचिणादि ॥ १७१४ ॥ एकानेकभवोपात्तपुण्यपापात्मकर्मणाम् ।। उदयोदीरणादीनि चिंतन यानि धीमताम् ।। १७८० ॥ ऊर्ध्वाधः सत्रिलोकस्था द्रव्यपर्यायसंस्थितीः ।। विचिंतयत्यनुप्रेक्षास्तत्रैवानुगतो यतिः ॥ १७८१ ॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy