________________
भूलाराधना
आश्वास..
विजयोक्या-पथं सबस्थेसु वि एवं सर्ववस्तुपु समतापरिणाममुपगतो विशुद्धचित्तः, मैघी, करुणां, मुदिता. मुपेक्षां च पश्चादुपैति क्षपकः॥
समस्वपरिणत्यंतरकरणीया मैञ्यादिभावनाः प्रनिनिर्दिशतिमलारा-उवा उपेक्षा । तदो पश्चात । एतेनाभ्याकनिष्ट उत्साहोऽस्य विधय तगोपदिश्यते ।।
अर्थ-इस प्रकार संपूर्ण वस्तुओंमें समताभाव धारण कर यह क्षपक अन्तःकरणको निर्मल बनाता है नथा उसमें मैत्री, अगोद, कारुण्य और माध्यस्थ्य भावनाओंको स्थान देता है.
|
मैत्रीप्रभूतीनां चिंतानां विषयमुपदर्शपति
जीवेसु मित्तचिंता मेची करुणा य होइ अणुकंपा ॥ मुदिदा जदिगुणचिंता सुहदुक्खधियासणमुक्खा ॥ १६९६ ।। जीवेषु सेव्या सकलेघु मैत्री परानुकंपा करुणा पवित्रा ।।
बुधैरुपेक्षा सुखदुःखसाभ्यं गुणानुरामा भुदितावास्या ।। १७५३ ।। विजयोक्या-जीयेसु मित्तचिता अर्नसकालं चतसधु गतिघु परिभ्रमतो घदीयंत्रवत्सर्चे प्राणभृतोऽपि यहुशः कृतमहोपकारा इति तेषु मित्रताचिंता मैत्री । करुणा यहोर मणुकंपा शारीरं, मानस, स्वाभाविकं च दुःखमसहामानुषतो दृष्ट्वा हा चराका मिथ्यावर्शनेनाविरस्या कपायणाशुमेन योगेन च समुपार्जिताशुभकर्मयायपुद्गलस्कंधतदु. दयोद्भवा विपवो वियशाः प्राप्नुवन्ति इति करणा अनुकंपा 1 मुदिता नाम यतिगुणचिता यतयो हि विनीता, विरागा, विमया, विमाना, विरोषा, विलोमा इत्याविकाः सुखे अरागा दुःखे बा अद्वेषा उपेक्षत्युच्यते । समता गता ॥
मैत्र्यादीनां लक्षणान्याह
गूलारा-मित्तचिंता उपकारकाभ्यवसितिः । आसंसारं नरकादिगतिषु घटीयंत्रवत्परिभ्रमतो ममामी सर्वेऽपि प्राणिनो बहुशः कृतम होपकारा इत्यंत विमर्श इत्यर्थः । अथवा सर्वत्तत्वेषु दुःखानुत्पत्त्यामलापः । परमार्थ सुखप्राप्त्याशंसन च। वितनं मित्रचिता मैत्रीत्युच्यते । तथा चोक्तम्--
मा कापीकोऽपि पापागि मा च भूत्कोऽपि दुःखितः ।।
मुच्यतां जगदप्येपा मतिमैत्री निगद्यते ।। अणुकंपा-छिंश्यमानजन्तूद्धरणबुद्धिः । हा बराका इमे मिथ्यात्वाापार्जितदुष्कृतविपाकसंपाया विपद!
१५१६
ARAAT