________________
मूलाराधना
आश्वास
BASTER
इय पण्णबिजमाणो सो पुच्वं जायसंकिलेसादो ॥ विणियत्ततो दुक्खं पस्सइ परदेहदुक्खं वा ॥ १६७८ ॥ एवं प्रज्ञाप्यमानोऽसौ त्यक्तसंशवासनः ।।
अन्यत् पतमिवामी द्वारा पत्यति सर्वथा ।। १७४४ ॥ विजयोदया-नय एवं । पण्णविज्जमाणो प्रचाप्यमानः । सो पुवं जादसंकिलेसादो पूर्व जातसक्केशात् । विणियत्ततो विनिवर्तमानः । दुक्खं पस्सदि दुःख पश्यति । किमिव ! परदेहदुषत्र या परशरीरगतमिव दुःन ।
सम्यम्दृष्टिप्रशामिन क्षपकं प्रति तत्ताहक्प्रयोधनायाः फलबत्तां कथयति
मूलारा--सो तत्त्वसंस्कारभावितःसन्यस्तः । पूव्यजाद पूर्वोत्तनात् । विणियसो विनिवृत्तः । विणियतो इति पाठे विनिवर्तमान इत्यर्थः ।
अर्थ--इस प्रकारसे जिसको उपदेश दिया जा रहा है ऐसा बह क्षपक उत्पन्न हुए संक्लेश परिणामोंको अपने मनसे घटाता है. और परीपहादिकोंसे उत्पन्न हुए दुःखको वह दुसरोंके शरीरगत दुःखके समान समझने लगता है. मानो मैं दुःखसे मुक्तही दुआ हूं ऐसा मानने लगता है.
रायादिमहट्ठिययागमणपओगेण चा वि माणिस्स || माणजणणेण कवयं कायव्वं तस्स खबयस्स ॥ १६७९ ।। धन्यस्य पार्थिवादीनामागमादिप्रयोगसः ॥ .
क्षपकस्यापि दातव्यो मामिनः कवचो दृढः ॥ १७४५ ॥ विजयोदया-रायादिमहद्रिययागमणपयोगेण राजाविमर्सिकागमनप्रयोगेण । चाचि माणिस्स मानिनोऽपि । माणजण मानसनेन । कवयं कायर्ष । कवचः कर्तव्यः । तस्स खषयस्स तस्प क्षपकस्य । मम धीरता द्रष्टुं अमी महदिका समायानाः। अमीषां पुरस्तावपि माणा यांति यांत काम तयापि स्वां मनस्विप्तां नाई त्यजामीति मानधनो दुःख सहते न कुरते बसभंग ॥
मानधनस्य प्रकारांतरेणापि कषयमितिकर्तव्यतयोपविशतिसुलारा-महिडियागमण महर्चिकानां तत्समीपनयन | माणजगणेण पूजाप्रशंसोत्पादनेन । तस्स दुर्निवारदुःखा
१५०६
A