________________
लाराधना
आश्वासा
मल्लेहंगापारसममिमं कथं दुकरं च सामाणं ।। मा अप्पसोक्खहे तिलोगसारं वि गासेइ ॥ १६७५ ॥ सल्लेखनाश्रम सांधो ! धाग्निं च सदृश्चरम् ।।
मा स्म त्याक्षीजगत्मारमल्पसाख्यजिघृक्षया ।। १७:१॥ विजयोदया सहाणायममिदं दारीपसलमानायां किरमा अनशनादिनरसा त्रिविधाहारस्यागेन, यायलीय वा पानारिशरण । जातं परिश्रममिम । शुभाच मामपणं दुक श य धामण्यं । चिरकालं त्रिलोकमा अनिशयितस्वीपत्रपसुम्नदानात् । अपसुपबहेर्दू अल्याहारसेवाजनितसुखमिमिले । मा विणायहि नैव विनाशय ।।
एवं रागाभावमथदौर.त्म्यमवबुध्य खल्याहारसंघाजनितमुखाभिलाषणोकृष्टसुम्बमाधनं चिराम्यम्तदुरुकरनपोरन मागयेति शिक्षयति--
मुलारा-सलेयापरिस्सम शरीरसलेखनायो क्रियमाणायां अनशनादिना तपसा त्रिविधाझरत्यागेन याषजीर्य या पानपरिहारेण जातं देहेन्द्रियमनसा खेद । तिलोगसारं सातिशयाभ्युदय निःश्रेयससुखसंपादनात ॥
अर्थ- शरीरसल्लेखना करते समय अनशनादि तप करनसे, जलके बिना अन्य तीन प्रकारके आहारोंका त्याग करनेसे, तथा आमरण पानाहारका त्याग करनेसे जो श्रम हे पक! तुमको दुआ है उससे तुझको यह मुनि बत दुष्करसा दीखता है वो भी यह उत्कृष्ट स्वर्ग और मोक्षका सुख देनेवाला होनेसे लोक्यका अपूर्व सार है. ऐसे लोकोत्तर मुनिवतको आहारजन्य अल्प सुखके लिये हे क्षपक 'तू मत छोददे.
धीरपुरिसपण्ण सप्पुरिसणिसेधियं उवणमिता ॥ घण्णा णिरावयस्वा संथारगया णिसञ्जति ॥ १६७६ ।। पुरुषकथितं धीरैमार्ग सद्भिनिषेवितम् ।।
निरपेक्षाःभिता धन्या संस्सास्था निशेरते ॥ १७४२॥ विजयावया-धीरपुरिसपगणतं उपसर्गाणां परिपहाणां बोपनिपानेः अविचलधृतो ये धीरास्तरुपविष्ट सत्सव । सम्पुरिसणिसवियं सत्पुरुपनिषेवितं । मार्ग उवणमित्ता आश्रित्य । धण्णा धन्याः पुण्यचनः । जिराचयावा निरपेक्षाः परित्यक्तादानाः । संथारपया संस्तरारुदाः । सिर्जति शरते ॥
१५०५
Insi