SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ लाराधना आचासः जीवद्रव्य विपयं नियोगतः श्रयाने कर्तव्य हस्येतदालयानायोत्तरगाथा मसारममावण्णा य छुब्बिहा सिद्धिमस्सिदा जीवा ॥ जीवणिकाया एदे सहहिदव्या हु आणाए ॥ ३७ ॥ ॐ सिद्धाः संसारिणो जीवाः प्रयाताः सिद्धिमेकधा ॥ ___आज्ञया जिननाथानां श्रद्वेयाः शुददृष्टिना ॥१०॥ विजयोदया-संसारं चतुर्गतिपरिभ्रमण । समायण्णा भानाः शोभनाशोभन शरीरग्रहणमोचनाभ्युद्यताः, म्बयोगप्रयातीत पुण्यपापोदयजनित सुखदुःखानुभवनिरताः, । प्रसस्थावरकर्मोदयापादितघसस्थाबरभायाः, विचित्रमति. झानावरणोदयेन तत्क्षयोपशमविशेषण व पद्रिया, विफलेंद्रियाः, समंन्द्रियाः पर्याप्स्यपाप्तिकर्मोदयनिवर्तितपयिधपर्याप्त यस्तदितरे च. पृथिव्यादिशरीरभारोहनचतुराः, आयुराग्यप्रकृतिघनशृखलावगाढ़बंधनपराधीनमयः । नवयिकल्पयोनिसमाश्रयोपजाततनुम्वासक्तबुद्धयः, । जराडाकिनीपीतरूपरक्ताः, मृत्यूदुर राशनिसंपातचकितवेतसः संसारिणः छविधा प्रश्काराः पृथिम्यादिशरीरसंबंधतः । सिद्धि सम्यफचकेवलज्ञानदर्शनवीर्याव्यायाधत्वपरमसूक्ष्मवाघगाहमादिस्वरूपनिष्पत्तिम् । अस्सिदा आश्रिताः। जीवा जीवाः । ननु जीव प्राणधारणे इति वचनात् । जीवति प्राणाधारयति इति जीवः । प्राणाश्चेद्रियादयः कर्मनिर्वाः पुद्गलस्कंधधारणभूतेषु कर्मस्वसत्सु न विद्यते ततः कथं सिद्धानां जीवतेति ? नैष दोषः, द्विविधाः प्राणाः द्रव्यमाणा भावमाणाश्चेति । द्रव्यप्राण्या इंद्रियादयः यर्महेतुकाः। भावप्राणास्तु शानदर्शनादयः। न ते कर्मनिमित्तकाः । कर्माभावे प्रसूतेः । तेन भावप्राणधारणात् जीयता न्याय्या सिद्धानां । अथवा यदेव कृतप्राणधारणं पस्तु तदेयमिति प्रत्यभिज्ञोपदर्शितमेकत्वमाश्रित्य जीयध्यपदेशः सिद्धानाम् । अथवा जीवशब्दश्चेतनापति रूढशष्दः । रुढी च क्रिया व्युत्पत्त्यर्थेष तदसभः पि तदुपलक्षणगृहीतं सामान्यमाश्रित्य चर्तत एव । यथा गच्छतीति गौरिति व्युत्पादितोऽपि गोशब्दोऽसत्यामपि गती स्थिता गौर्मिपणेत्यत्र वर्तते । गमनेगाधरणोपलक्षितस्य गोत्वस्य सद्भावात् । एवं प्राणधारणोपलक्षितचैतन्पाश्रयाज्जीवशब्दस्य सिद्धेषु वृत्तिः । जीवनिकाया जीपसमूहाः । सहहिदव्या खुश्रद्धानन्याः एव । आणाए आप्तानामाक्षाबलात् ।। जीवाथद्धाने मुक्तिसंसारविश्यपरिमाप्तित्यागार्धायासानुपपत्तेरिति भावः। यदि नाम धर्मादिद्रब्यापरिशानान् परिझानसहचारिश्रद्धानं नोत्पनं तथापि नासौ मिथ्यार्दिर्शनमोहोदयस्य अश्रद्धानपरिणामस्याज्ञानविषयस्याभावात । न हि थद्भानस्यानुत्पत्तिरशहानं इति गृहीतं । श्रद्धानादन्यदधदान इदमिरथमिति श्रुतनिरूपितेऽरचिः । १३१ * यह शोक पल १२८ की ३६ बी गाथा के नीचे गलती: लग गया है वस्तुतः यहाँ ही चाहिये ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy