________________
मूलाराधना
आश्वासः
आहारगृहे सर्वापराधकारणत्व माहमूलारा–णरस्स आत्मनः।
अर्थ--माजारी, शिंशुमारी, सर्पिणी, और खी भी दुष्कालादिक प्रसंगमें अपने प्रिय बालकोंको भी खा जाते हैं. 'जिन दोषोंसे इहलोक और परलोकमें दुःखोंकी प्राप्ति होती है मनुष्य आहार लुन्ध होकर उन सर्व दोपको कर दालता है.
१४८९
र
उत्तरगाथा यम्
आहारलोलुपतया स्वयंभृरमणसमुद्र तिमितिमिगिलादयो मस्स्या महाकाया योजनसहनायामाः परमास विवृतबदनाः स्वपन्ति । निद्राविमोक्षानन्तरं पिहिताननाः स्वजठरप्रविष्टमत्स्यादनाहारीकृत्य अवधिष्ठाननामधेयं नरकं प्रविशति । लत्कयल ग्रमलाहागः शालिसिपथमात्रतनुत्वाच्च शालिसिक्थसंशकाः यदीशममार्फ शरीर भवत् । किं निःसतुपकोऽपि जन्तुर्लभते ? सर्षाभक्षयामीति कृतमनाप्रणिधानास्ते तमे बावधिस्थानं प्रविशति । इति कथयति गाथ्या
अवधिट्ठाणं गिरयं मच्छा आहारहेदु गच्छति ॥ तत्थेवाहारभिलासेण गदो सालिसिच्छो वि॥ १६१९ ॥ अहार संज्ञपा श्वभ्रं महान्तं सप्तमं परम् ।।
गच्छन्ति तिमयो यातः शालिसिक्योपि नष्टधीः ॥ १७१४ ॥ विजयोन्या-अवधिकृष्णमित्यादिका गाथा ॥
चक्रधरो बि सुभूमो फलरसगिट्टीए वंचिओ संतो॥ णटो समुहमज्झे सपरिजणो तो गओ णिरयं ।। १६५० ॥ चतुरंगषलोपेतः सुभूमः फललालसः॥
नष्टोऽमोधी निजैः सार्धं ततोऽपि नरकं गतः।। १.१५॥ विजयोषया-बाथरो पि सुभूमो नाम पहलांछनः फलरसगृहया वंचित समुद्रमध्ये विष्टः सपरिजनः । पचास नरकं गतः ।