________________
लाराधना
आभास
आहारत्थं पुरिसो माणी कुलजावि पहियकित्ती वि ॥ मुंति अभोजाए कुणइ कम्मं अकिञ्चं खु ॥ १६४६ ।। कुलीनो धार्मिको मानी ख्यातकीर्तिर्विचक्षणः ॥
अमात्यं वल्मत वस्तु विरुद्धां कुमते क्रियाम् ॥ १७११ ।। विजयोदया-थाहाराणं आहारा भुजत अभोज्यानि पुरुषो । मानी कुलीनः, प्रार्थनकीतिरपि अकरणीय करोति ॥
मूलाग-पाणी मानिनोऽपि । अकि च करणायोग्यमपि ।।।
अर्थ- आहारक वदा होकर पुरुष अभक्ष्यमक्षण भी करता है. मानी, कुलीन, कीर्तिमान भी पुरुप आहार लुब्ध होकर अकार्य करते हैं.
INGREETTESESEGIONAHARASTARA
आहारत्थं मजारिसुसुमारी अही मणुस्सी वि ।। दुभिक्खादिसु खायंति पुत्तभंडाणि दइयाणि ॥ १६४७ ।। इहपरलोइयदुक्खाणि आवहंते परस्स जे दोसा ॥ ते दोसे कुणइ णरो सम्बे आहारगिहीर ! १६४८ ॥ दुर्भिक्षादिषु मार्जारीशिंशुमाराहिमानवाः।। वल्लभान्यप्यपत्यानि भक्षयन्ति शुभुक्षिताः ॥ १.१२ ॥ ये जन्मद्वितये दोषाचनानर्थकारिणः ।।
ते जायतेऽखिला जन्ताराहारासतचेतसः ॥ १७१३ ॥ बिजयोदया-स्परम् ॥ अभक्ष्यतमभक्षणं क्षुधातीनां लक्ष्यति
मुलारा-अही सीः स्त्रीत्वादभक्ष्यतमाः। मगुस्सा मानुषी: सजातीयत्वात्स्त्रीत्वाच्चाभक्ष्यत्तमाः। दुभिक्खादिसु दुर्भिक्षदुर्गापरोधादिषु । पुत्तभंडाणि सुपुत्रान् ।।
T AARAARAATसर