________________
नारायना
भयोंमें दुःख भोगना पडता है. राजाकी आसादनाकी अपेक्षा अईदादिकोंकी आसादना महान् दुःख देती है ऐसा अभिप्राय समझना चाहिए.
आश्वासः
मोक्खाभिलासिणो संजदरस णिश्रणगमणं पिहोड बरं ॥ पच्चखाणं भेजंतस्स ण वरमरहदादिसक्खिकदा ।। १६३९ ।। णिधणगमणमेयभवे णासो ण पुणो पुरिल्लजम्मेसु ।। णासं वयभंगो पुण कुणइ भवसएमु बहुएसु ॥ १६६० ।। ण तहा दोसं पावइ पच्चक्खाणमकरित्तु कालगदो ।। जह भजणा हुपावदि परचक्खाणं महादाने ।। १६४१ ॥ मोक्षाभिलाषिणः साधोमरणं शरणं वरम् ॥ प्रत्याख्यानस्य न त्यागो जिनसिद्धाविसाक्षिणाः ॥ १७०४ ॥ एकत्र कुरुते दोषं मरणं न भांतरे ।। व्रत भंग पुनजालो भयानां कोटिकोदिषु ।। १७.५ ।। प्रत्याख्यानमनादाय म्रियमाणस्य देहिनः ।।
न तथा जायते दोषः प्रस्याख्यास्यजने यथा ।। १७०६ ।। विजयोन्या-सहा दोस पायदिन तथा दो नामोति । पच्चफ्यागमकरिम प्रत्याख्यानमहत्या | कालगदो मृतः । जह भंजतो पायपि यथा प्रत्याक्यानभंगा-महादो प्राप्नोति ॥
मुमुक्षुयतेः संन्यासविनाशं गाथायुग्मेन पुनर्मुगुण्सतेमूलारा--भत्तुं भक्तुम् । मूलारा-स्पष्टम् ॥ पते श्रीविजयाक्यो नेति। अकृतसंन्यासाद्भक्तसंन्यासस्य मस्ये सतरा कोषमार--
१४८४