________________
मूलाराधना १४८३
तं महान्तं दोपं कथयति
तित्थयरपवयणसुदे आइरिए गणहरे महदीए ||
एदे आसादतो पावs पारंचियं ठाणं || १६३७ ॥
संघतीर्थंकराचार्यश्रुताधिकम हर्दिकान् ॥
पराभवति योगी च स परांचिकमंचति ।। १७०२ ।।
विजयोदय: – तिथयश्पणसुत्रे तीर्थकरान, रत्नत्रयं आगमे, । आयरिए आचार्यान । गणहर गणधरान् । महतीय महर्द्धिकान् । पदे पतान् असादेतो असावयन् । पावनि प्राप्नोति । पारंचियं ठाणं पारंचियमामधेयं प्रायश्चित्तस्थानं ॥ वशेष महत्वं तत्प्रतीकारगुरुच्त्वप्रापणदर्शनेन व्यवस्थापयति-
मूलाश--पचयण रत्नत्रयं पारंचियं ठाणं पारंविकं नाम प्रायश्चित्तं ॥
उसी महान् दोषोंका आचार्य कथन अत है.
अर्थ - तीर्थकर, रत्नत्रय आगम, आचार्य, गणधर और महार्द्धक मुनिराज इनकी आसादना करनेवाला पाचिक नामक प्रायश्चित्तको प्राप्त होता है. अर्थात् पारंचिक प्रायश्वित लेने पर ही उसकी शुद्धि होती हैं.
सक्खीकयरायासादण हु दोसं करे हुएभबे ||
भकोडी य दो जिणादि आसादणं कुणइ || १६३८ ॥ तिरस्कृता नृपाः संतः साक्षित्वेऽस्य शरीरिणः ।
एकच ददते दुःखं जिनेंद्रा भवकोटिपु ॥ १७.३ ।।
विजयोदया-साक्षीकृतराजावमान जाताद्दोपादर्द्धदात्रचमानजनितक्षेत्रो महानिति दर्शयति । स्पष्टा गाथा || राजावमाननजादोषाज्जिनाद्यथमानजदोषस्य महत्तां व्यक्ति -- मूलारा - दोखं दुःखं, तत्कारणं च ।
अर्थ – साक्षीभूत राजाकी आसादना करनेसे एक भवमें ही माणीको हानि भोगनी पड़ती है अर्थात् राजा एकही भवमें उसको दंड या शिक्षा देगा परंतु जिनेश्वरादिकोंकी आसादना करनेसे इस जीवको कोट्यवध
आश्वासः
१४८३