________________
मूलागवना
आश्चार
युक्त्यन्तरेण गाथाद्वयमाह-- मूलारा----फर सिद्धार्थ । दुक्खादि दुःखं करोति । विलयदि परिदेवनं करोति ।।
अर्थ-सर्व भव्योंको मुनियत कर्मविनाश करने के समयमें अवश्य देना योग्य है. क्यों कि राजाको कर देनेस क्या कोई मनुष्य दुःख करेगा' विलाप-शेक करेगा? जैसा कर देना न्याय प्राप्त है वैसे मुनिव्रत धारण करना अथवा दूसरोंको देना अवश्य कार्य है.
सव्वेसि सामग काभूकसानादिकामाल । इण मज मेत्ति जच्चा लभसु सदि तं धिदि कुणसु ॥ १६३२॥ सर्वसाधारणं दुःख निवारमुपागतम् ।।
सहमानो मुने माभूदुःखितस्त्वं भज स्मृतिम् ॥ १६९७ ॥ विजयोदया-सन्चास सर्वेषां विनेयाना । सामण्णं करभूद अवस्स भाषिकस्मफलं अवश्यमाविकर्मफलं । पामजमदि इदं श्रामण्यं अद्य करभूनं ममेति । पाश्चा ज्ञात्वा । लभसु सदि स्मृति प्रतिपचस्व ॥ तं तत् घिदि कुणसु धृति कुरु॥ मुलारा---सदि स्मृति । पक्रमादाहारप्रत्याख्यानविषयो । धिदि कुणसु
भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः। उच्छिष्टव्यिय तेष्वा मम विज्ञस्य का स्पृहा ।। समभवमइमिंद्रोऽनंतशोऽनंतवारान ।। पुनरपि च निगोदानंतशोन्तर्विवृत्तः ।। किमिह फलममुक्तं तद्यवद्यापि भोक्ष्ये ।
सकलफलविपत्ते: कारणं देव! देयाः ।। इत्येवमाविसंतोषभाषनावष्टंभावेदनादनाप्रतिकारार्थितयाप्यौषधाशनाधभिलाषं मा कार्षारित्यर्थः ।। अर्थ--यह मुनिम्रत कर्म का फल है, यह करदानके समान है. ऐसा समझकर सर्व मध्योंको अवश्य