SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः १२९ संहितं गुणं धारयतीति धर्मः । तं न धारयतीत्यधर्मः । यद्यपि सीवादिष्यपि अस्ति गतिहेतुतायाः साधारण्य तथापि न सत्र धर्मशम्वस्य वृत्तिः । प्रतिनियतविषया रुदयः इत्युक्तमेष । अथवा स्थितरुदासीनहेतुत्यादृधर्मः ।। न च जीयादीनां स्थितेरुदासीनहेतुत्यमस्ति । तायतावुभाषपि असंण्यातप्रदेशी एकतामेवोदइन्ती सूक्ष्मी निःकियो रूपादिरहितौ । माका अनंतमदेशाध्यासितं सबैषां अवकाशदानलामोपेतं । पुद्गलास्तु रूपरसगंधस्पर्शवंतः अणुस्कंधरूपभेदाद्विविधाः । कालो निश्चयेतरविकरूपः । जीवा उपयोगात्मका- एतानीन् । आणाप आशया । प्राप्तानां सावधारणं वेद । आशयय पक्ष ब्याणि सन्तीति श्रद्धातव्यं भवतीति राप्तवचनबलेनैव श्रद्धानं करोति । निक्षेपनयादिमुखेन प्रवृत्तयाधिगत्या सोऽपि सम्यक्त्यस्याराधकः । + धर्माधर्मनाकाल पुद्गलाजिनदशितान् ।। आज्ञया पानोऽपि नाममनो ! कि प्रमाणादिमुपेन सप्रपचं प्रवचनार्थमधिगम्य श्रद्दधानः सम्यक्त्वस्याराधकः स्यादुतान्योऽप्यस्ति इति अत्राह मूलाग-धम्मा इत्यादि -जीयपुद्गलयोः साधारण्येन गतिनिमित्तं धर्मः । तयोरेव साधारण्येन स्थितिइंतुरधर्मः । सयामवकाशदायकं आकाशम् । रूपिणः पुद्रलाः। वर्तनालक्षणः कालः । चेतनालक्षणो जीवः । एतान्यदेव गुण पर्यायत्याद्व्याणि 1 आशयापि पद्व्याणि संति इत्याप्रवचनबलेनापि प्रदधानः सम्यक्त्वमाराधयतीत्युक्तः । वृत्तं सर्वपापतिस्थितिपरीणामावगाहान्यथायोगाद्धमतदन्य कालगगनान्यात्मा त्वईप्रत्ययात सिधस्वस्य परस्य वास्नमुखतो मूर्तत्वतः पुद्गल - स्ते द्रव्याणि पढेव पर्ययगुणात्मानः कथंचिद्धृवाः ।। + ऊपरके पेज १२८ की गाथा नं. ३६ के नीचे जो श्लोक आया है वहां यह श्लोक आना चाहिये था और आगकी गाथा नंबर ३० के आगे गाथा नं. ३६ के नीचे वाला प्रोक आना चाहिये | गलतीसे ये उलदे लगा गये हैं । इसलिये यह श्लोक यहोपर लगा दिया गया है। पाठक सुधार कर पटेंगे ऐसी आश है।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy