________________
आश्वासः
मूलाराधना
विजयोदया-हवं कम्मुदमो इतिशद्रः प्रशांतपरिसमाप्ति सूचयति । पर्व हरयुक्तपरामर्श । कम्मुदओ कमंदियः । अवारणिज्जोनि अनिवार्थ इति । सुट्टयाउण सम्यग्ज्ञात्वा । मा टुक्खायलु मणसामा कापी खं मनसा । कम्मम्मि सगे उदिण्णाम्म कर्मणि उदीर्ने ।
प्रकृतं नप मंऋत्य अापक्रमनसि निवेशयति
मुलास----इये इतिः समातौ । एवमुक्तपरामर्श । उक्तप्रकारेण समाप्तं कर्मादयसामध्यवर्णनमित्यर्थः । मा दुक्खायसु मा दुःखायस्व मा दुःपन्नं वेदयस्व दुःखितमात्मानं मा संस्था इत्यर्थः । परमानंदमयो यात्मेति भावः ! मणसा । तदुःखमपि न दुःख यत्र म संष्ठिश्यते मनः । इति भावः ।
अर्थ-इस प्रकारसे कर्मका उदय दुर्निवार है ऐसा समझकर स्वकीय कर्मका उदय होनेपर हे क्षपक ।। तूं मनमें दुःखित मत हो
पडिकूविदे वि सपणे रडिदे दुक्खादिदे किलिठे वा । ण य वेदणीयसामदि णेव विसेसो हवदि तिरसे ॥ १६२३ ॥ विषावे रोदने शोके संक्लेशे बिहिने सति ॥
न पडिोपशमं याति न विशेष प्रपद्यते ।। १६८८ ॥ चिजयोदया-पडिविदे परिदेवने कृते शोके । विषादे रटने, दुःखे, सक्लेशे पान वेदनोपशाम्यति । नापि काचिदातशयो भवति वेदनायाः। ।
नप परिदेषनादिना दुःखस्योपशमोऽपकणे वा कश्चिद् भवति फेवलमात्मनः क्लीयता प्रकाश्यते इति शिक्षयति
मूलारा--पथिकूविद आर्तविलापिनि पुरुषे आर्तविलपने वा कृते । एवमुत्तरत्रापि व्याख्येयं । विसणे शोके कृत्ते । रडिद रोदने कृत । दुखाइदे दुःखे कृते । किलितु स्वस्य परस्य चोपतापे कृते । विसेसो अतिशयः स प प्रकरणादिप्रकर्षः । उक्तं च
विषादे रोदने शोके संक्लेशे विहिते सति ।। न पीहोपशमं याति न विशेष प्रपद्यते ॥
१४७३