SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आवासः मूलाराधना रहित होकर उपयुक्त महर्षि प्रतिपादन करते हैं इसलिये इनके वचनामें प्रमाणता रहती है. जैसे राग द्वेष छोडकर पिता अपने लडकेको इस घटका रक्षण करो ऐसे वचन कहता है, उसका वह कहना जैसा प्रत्यक्ष गोचर है और प्रमाण है उसी तरह रागद्वेषरहित होकर प्रमाणोंके द्वारा देखा हुवा जीवादिपदार्थ का स्वरूप महर्षिओंने कहा है अनःनह प्रमाण मानना वाडिये, गधरादिक महर्षि रागद्वेषरहित और महाज्ञानी थे. उन्होंने सब पदार्थाका प्रमाणोंके द्वारा निर्णय किया था अतः उनके आगम प्रमाण मानने में हर्ज नहीं है, भवतु नामैषां अन्यतमेन प्रणीतं सूत्रं प्रमाण तदर्थकथनं तु को विपरीतं करोति को वाऽविपरीतमित्यारेकायां अविपरीतार्थकथनकारिणो लक्षणमाहोत्सरया गाथया गिदित्यो संविग्गो अच्छुबदेसेण संकणिजो हु ॥ सो चेव मंदधम्मो अच्छुवदेसम्मि भजणिज्जो ॥ ३५ ।। प्राप्तार्थारुचारित्रः शंक्यते न महामनाः ॥ शंक्यते मंवधर्माऽसौ कुर्वाणस्तत्त्वदेशनाम् ॥ ३८ ।। विजयादया-गिहिदाथो संघिग्गो गृहीतं आत्मसात्कृतो ऽवधारितोऽर्थः सूत्रस्य येन सः गृहीतार्थः अबकृतम् धार्थ इति यावत् । संमिग्गो संसाराद्व्यभावरूपात परिवर्तनास भयमुपगतः । विपरीतोपदेश रागात्कोपाद्वा अनंत काल संसारपरिभ्रमणं मम मिश्यादृष्टेः सतो भविष्यतीति यः समयः । अच्तुद्रुपदेसे अर्थस्थाभिधेयस्य सूत्राणामुपदेशे ।न संकणिजो नैनाशक्यः । खु शब्द पपकारार्थः । सो व स य च गृहीतार्थः । मंदधम्मो धर्मशब्दश्चारित्रवाची 'चारसं खलु धम्मो धम्मो जो सो समोति णिहिट्टो' इति वचनान् । ततो मंदचारित्र इत्यर्थः । अकछुवदेसम्हि सूत्राथव्याण्याने ? भयाणिज्जो भाग्यः । यदि सूत्रानुसारि युक्त्यनुगत पातद्वधास्याने ग्राह्यमन्यथा नेति यावत् । प्रमाणपरिदृष्टायगोचरस्बेन रागद्वेषानुपहतयकृषभवत्वेन च पित्रादिवाक्यवत्प्रमाणभूतस्यापि सूत्रस्यार्थ यो । पथावत्कथयति तं लभ यति-- गीदत्यो- सम्यग्गुरूपदेशादषधारितसूत्रार्थः । संविग्गो रागाद्वा द्वेषादा सूत्रार्थमन्यत्रोपदिशतो मम मियादुष्टे मतोऽनंतकाल संसारे परिभ्रमणं भविध्यतीति भयमापन्नः । अच्छुबदेसे सूत्रार्थव्याख्यानविषये । ॥ संकणिम्जो खु ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy