________________
मूलाराधना
RA
शंखपमादिक आकारसे उनके अवयवपर दाह करना, तकलीफ देना, कान नाक छेदना, अंडका नाश करना इत्यादिक टुःख तिर्यपातिमें भोगने पड़ते है.
आश्वासः
११५०
छेदणभेदण्डहणं णिपीलणं गालणं छहातोहा॥ भक्खणमद्दणमलणं दिकत्तणं सीदउण्हं च ॥ १५८६ ।। सलिलमारुतशीतमहातपभ्रमण भक्षणपाननिरोधनैः ।।
दमननोदनगालमभंजन जलवियोजन भोजनवर्जने ॥ १६४६ ॥ विजयोदया-दनमेननदहननिपीडनगालनानि शुसड्याधामक्षणमर्दनमसनविकर्तनानि । शीतमु च ।
मूलारा-डाहणं अभिघातादिना शूनानां दा | णिधीलण नासीत्रणपीसनं । गालणं रोगादा रक्तनि:सारण । मलणं कणिकापन्मलनं । विकतणं कर्णादीनां विविधं कर्तनं :
अर्थ-अवयवाका छेदन, भेदन करना, कुछ अवयवोपर यूजन चढने पर उसको जलाना, नाही में त्रण होनेपर उसका मर्दन करना, रक्त निकालना, कणिकाके समान मर्दन करना, भृक और प्याससे दुःख होना, कान नाक घगरह अवयवोंको अनेक प्रकारसे कतरना इत्यादि तिर्थच गतिमें दुःख हैं.
M
-
-
जं अत्ताणो णिप्पडियम्मो बहुवेदणुहिओ पडिओ।। बहएहि मदो दिवसहि चडप्पडतो अणाहो तं ।। १५८४ || अघाण-पतितः क्षोण्यां निःप्रतीकारविग्रहः।।
दुःसहां वेदना सोदवा बहुभिर्वासरैर्मृतः ॥ १६४७ ।। विजयोदया- अत्तायो यदनाणी णिपटियम्मो निष्प्रतीकारः । अहुदणाहो यदनार्दितः । पडिदो पत्तितः। बमुगाई मदो दिवसहि बहुभिर्मेनो दिवसः। चाडपरंतो स्फुरद्देहः । अणाहो अनाथः । तं त्वं ।।
मूलारा–अत्ताणो अशरणाणिप्पडियम्मो निष्प्रतीकारः । वेदणुद्रिदो वेदनार्दितः। पड़यडंतो स्फुरदेहः । अणाहो अनाथः । तं त्वम् 11
१४५०