SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मूलाराधना अप्रास सुप्तादो ते सम्म दरसिरजत रन्युरू. कन गितानि मुत्राणि प्रमाणभूतानीस्थत आह सुतं गणधरगधिद तहेव पत्तययुद्धकाहय च ।। सुदकेवलिणा कहियं अभिण्णदसपुविगधिदं च ॥ ३४ ॥ ज्ञेयं प्रत्येकयुद्धेन गणेशेन निवेदितं ॥ श्रुतकेवलिना सूत्रमभिन्नदशपूर्विणा।। ३७ ॥ पिजयोदया-सुस गणधरगश्चिय इति । मुतं सूत्रं । गणशब्देन द्वादशमणा उच्यते । तान्धारयन्ति इति गणधराः । दुर्गतिपस्थिता हितेन रत्नत्रयोपदेशन धार्यन्ते ते सप्तविधर्दािमुपगताः । उक्तं च बुद्धितवचिगुब्बणोसधिरसबलं च अक्सीण ॥ सत्तविध इद्विपत्ता गणधरदेवा मो तेसि। इति । तैः गथिदं प्रथितं सहमधं । फेवलिभिरुपदिएं अर्थ ते हि मध्नन्ति । तधाभ्यधायि-अत्य कहन्ति कहा गंथं गंधति गणधरा तेसि 'ति । तहेब तथैव । पत्नययुद्धगधिवं च प्रत्येकवुद्धमाथितं च । ध्रुतज्ञानाधरणक्षयोपशमात् परोपदेशमंतरेणाधिगत्मागतिशयाः प्रत्येकवुन । समलिगा सस्त धारिणा कथितं चेति । अभिभदसपुब्धिकधिद च । दशपूर्वाण्यधीयमानस्य विद्यानुभवादस्था शुल्लकविद्या महाविद्याध अंगुष्ठप्रसेनाद्याः प्राप्त्यादयश्च तैरागत्य रूप प्रदय, सामथ्य स्वफोभाष्य पुरःस्थित्वा आज्ञायता किमस्माभिः कर्तव्यमिति तिष्ठति । तद्वचः श्रुत्वा न भवतीभिरस्माके साध्यमस्तीति ये बदन्ति अचालितचित्तास्ते अभिन्नदशपूर्विणः । एतेषामन्यतमेन अथितं सूत्रं प्रमाण । प्रमाणेन केवलेन श्रुतेन वा गृहीतमय अरक्तद्विष्टाः संतो यदुपदिशति वनस्तरचला प्रामापर्य इति भावः । प्रमाणपरिदृष्टार्थगोचरं भरक्त.. द्विष्टवक्तृप्रभवं बचः प्रमाणं । यथा पितुररक्ततिप्रस्य स्वप्रत्यक्षगोचरं वचः यटोयं रक्ष्य इति । तथा च गणधरादीनां वच: प्रमाण परिशर्थगोचरं । अरक्तद्विएचक्तमभच । केन रचितं सूत्र प्रभाणं स्मादित्यत्राइ-- गणहरकथिदं नागा द्वादश यत्याद्यो जिनेंद्रसभ्याः । गणान्धारयति दुर्गतिमागान्मिध्यानद्धानादेपिनि वृत्त्य शिवमार्गे सम्पग्दर्शनादौ स्थापयन्तीति इति गणधराः सप्तविधा प्राप्ता धर्माचार्याः । पत्तेयबुद्धा--एकं केवल परोपदेशनिरपेक्ष श्रुतज्ञानावरणक्षयोपशमविशेष प्रतीत्य बुद्धाः संप्राप्तज्ञानातिशया: प्रत्येकमुखाः । सुबकेवलिणा समस्तश्रुतधारिणा । अभिभइसपुषि-दश पूर्वाणि उत्पादपूर्वादिविद्यानुवादास्तान्येषां सन्तीति दशपूर्षिणः । अभिन्ना विद्याभिरप्रच्या
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy