________________
मूलाराधना
१४०७
को नाम भडो कुलजो माणी थोलाइदूण जणमज्झे ॥ जुझे पलाइ आवडिदमेतओ चेव अरिभीदो ॥ १५१८ ॥ जनमध्ये भुजास्कालं विधाय बलगविंतः ॥ कः कुलीनो रणे मानी शत्रुत्रस्तः पलायते ॥ विजयोदया को ग्राम मडो कः पलायते युद्धे भटः शूरः कुलजो मानी धोलादण भूजास्फालनं कृत्वा । जनमध्ये । एवं युद्धे शत्रुपराजयं करिष्यामीति उदयुष्य आवडिदमेसओ अभिमुखायातशत्रुरेव अरिभीतः । कः पलायनं करोति ॥
१५७९ ।।
इतः अपर्क लोकप्रसिद्धदृष्टांत हत्या प्रबंधन प्रोत्साहयति-
गुलारा-मानी यश संपादनाहंकारी पोलाइदूण आत्मानं स्तुत्वा भुजास्फालने कृत्वा । एवं शत्रुपराजयं करिष्यामि इत्युद्धोष्यति यावत् । आवडिदमत्तओ व मिलितमान एवारिणा सह अथवा अभिमुखायातमाघादेवारेरिति योज्यम् ॥
अर्थ - " मैं शत्रुको अवश्य पराजित करूंगा " ऐसी प्रतिज्ञा जिसने भुजास्फालन करके सर्व जनसमक्ष की है ऐसा कोन स्वाभिमानी कुलीन शूर पुरुष शत्रु समीप आनेपर डरकर पलायन करेगा.
दान्तिके योजयति-
थोलाइण पुव्वं माणी संतो परीसहादीहिं ||
आवडिदमिराओ चैव को विसण्णो हवे साहू ॥ १५१९ ॥ कः कृत्वा स्वस्तयं मानी संघमध्ये तपोधनाः ॥
परीषहरिपुत्रस्तः क्लिश्यस्थापातमात्रतः ॥ १५८० ॥
विजयोदया- धोलपूर्ण पुष्यं भुजास्फालनं कृत्वा पूर्व । परीसहा आवाजयत्सगो बेव परीषद्वारा तिभिरभिमुपय को विसण्णो हवे साध माणी संतो को विषण्णो भवेत्साधुः मामी सन् ॥
एवं दृष्टां दर्शितमर्थं दार्शन्तिके योजयति -
मूलारा - आषत्विदमेतओ परीषहारिभिर्मिलितमात्रकः । विसो दुःखितः ।
आश्वास
७
१४०७