________________
आश्वासा
मूलाराधना
सव्वे उवसग्गे परिसहे य तिविहेण णिज्जिणहि तुमं ।। णिज्जिणिय सम्ममेदे होहिस आराहओ मरणे ॥ १५१६ ॥ त्वं पराजित्य निःशेपानुपसर्गपरीषहान् ||
समाधानपरो भद्र मृत्याचाराधको भव ।। १५७७॥ विजयोदया-सवे वि य उवसग्गे सञ्चाश्योपसगीन परीपांश्च मनोवाक्वायर्जय । उपसर्गपरीयजयदुःखामीम्ता मनसा जयः । भीतोऽयमिनि उयया न दुःस्त्रानि हरन्ति । सन्निहितद्रव्यादिसहकारिकारणमसद्धेद्यमुदयागतं अनिवायवीय बलं प्रयन्त्य ति धृतिबलेन भावना मनसा जयः ! धांसोस्मि वेदनादुम्सहात्मतां पश्यन मदीयामिमा अतिकष्टामवस्था । दग्धोऽस्मि ताडितोऽस्मि इत्येवमादिदीनपचनानुशारणं । वासदनुभूतार्थी परीपहाः सुदावया, उपसर्गाश्च पूर्व । पत्कुर्वन्तमपि नामी मुनन्ति । केवलं प्रतिदिन परको गल्तीति न-मममार्गालका प क्षमा इति उदार बचनता वचनेन जगः । यदीनेक्षणमुख रागवता अबलता च कायेन जयः । णिजिणिय सम्ममेमे निर्जित्यैवं सम्बगेतानुपसर्मपरीषहाम्मरणे मरणकाले । माराधी होदिसि रनमयपरिणतो भाविग्यसि । उपसर्गपरीषहव्याकुलितचेतसो नैवाराधकना ॥
मूलाग---तिविधेग द्रव्यादियोगवशादापत्रोदयमबार्यवीर्यमसद्वामिमानुपसर्गपरीपहाम्प्रतत्यकेन (1) निवार्येत । नदिवानी वन दुःखीकता, न खलु भीतोऽयमिति कृपया दुःखानि त्यजतीतीशी धृतिबलभावना मनसा तन्निर्जयः श्रांतोऽस्मि दुःसहा में वेदना । पश्यत मंदीयामिमामतिकष्टामवस्था । हा देव ! देवदग्धोऽस्मीत्यादि दीनबचनानुश्चारणं । परीषहाश्च सर्वेण शरीरिणा आसंसारमनुभूताः असदुपसर्गाश्च । न चामी पूकुर्वन्तमपि मुंचंति केवलं निःसत्वोऽयं कापुरुषो रारटीति निंद्यते न वैते सन्मार्गाच्च्यात्रयितु मां अमते इत्यादिधीरोदात्तवचनोचारणं च वाचा तत्पराजयः।।
__ अधीनेक्षणत्वं प्रहसितमुखत्याचवस्थानं कायेन तद्विजयः ।। एदे एतान् ।।
अर्थ-दे क्षयक! तूं मन वचन और शरीरसे सर्व उपसर्ग और परीपहोंको जीतले. जब इनको तू पूर्ण जीतने में समर्थ होगा तरही मरणसमयमें तूं रत्नत्रयासधक होगा. अन्यथा नहीं.
विशेषार्थ-उपसर्ग और परीषहोंके दुःखोंसे भयभीत न होना यही मनसे उपसर्ग और परीपहोंको जीतना माना जाता है. यह पुरुष भययुक्त है ऐसा समझकर उपसर्ग और परीपह तकलीफ उत्पन्न करनेका कार्य दयासे छोडते हैं. ऐसा नहीं समझना चाहिये. समीपके द्रव्यादि पदार्थ ये असाता चंदनीय कर्मका उदय आने में सहकारि कारण है जब