SearchBrowseAboutContactDonate
Page Preview
Page 1419
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १४०२ परीषहातुरः कचिज्जानानोऽपि न बुध्यते ॥ अतः प्रकुरुते दीनो मर्यादां च विभित्सति ॥ १५७१ ॥ विजयापितमासोऽपि कर्मोदयेन कांबेत्परपपराजितो यत्किचिद्वदेत् आरटेल मियाना प्रयाख्यातां । जानतोऽपि दुःखरकुलतथानुचितमाचरतः कटुकवचनादिकं न प्रयोज्यमित्युपदिशति — मूलारा - परद्ध पराजितः । उक्तावेज्ज आरटेत् । पदिष्णं प्रत्याख्यानप्रतिज्ञां ॥ अर्थ — कोई क्षपक सावध होकर कमोंदयसे परीषहाँसे व्याकुल होकर जो भी कुछ बोलेंगा अनुचित भाषण करेगा अथवा जो जो आहारके और पानके पदार्थ त्यागनेका प्रतिज्ञा की थी वह उसका भंग भी करेगा. हु सो कडु फरुमं व भाणिदव्वो ण खीसिद्व्यय ॥ णय वित्तादन्यो ण य वट्टदि हीलणं कायुं ॥ १५११ ॥ न बिभीष्यः स नो वाच्यो वचनं कटुकादिकम् । न स्याज्यः सूरिणा तस्य कर्तव्यासादना न च ।। १६७२ ॥ विजयोदया-पाडु सो कडगं स एवं कुर्वन्क्षपकः न कर्तव्यः कटुकं परुषं वा न भर्त्सनीयं न च त्रास नेतच्यः, न च युक्तः परिभयः कर्तुं तस्य ॥ मूलारा—ण खीसिब्बो न निर्भत्स्यैः । नोपवसनीय इत्यन्यः । न रोषयितव्य इत्यपरः । ण य यदि नापि युक्तं भवति । हीलणं अनावरः ॥ अर्थ--- प्रतिज्ञा भंग करनेपर भी नियपिकाचार्य उसे कडचे और कठोर शब्द न बोले उसकी भर्त्सना न करे, उसको भय न दिखावें. अथवा उसका अपमान न करे. overः को शेषो जायते इत्यध्यते फसवणादिगे हिंदु माणी विष्फुरिसिदो तो संतो ॥ उद्यानमवमणं कुजा असमाधिकरणं च ॥ १५१२ ॥ आश्वास ७ १४-२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy