SearchBrowseAboutContactDonate
Page Preview
Page 1373
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः दोषो निगुथमानोऽपि स्पष्टतां राति कालतः ॥ निरिह जलवचन चिरं व्यवतिष्ठत ॥ १४८८ ॥ विजयोदया-अदिगृहिदा नि दोसा अतीव संघृता अपि दोपा जनेन शायते कालांतरे. मायया प्रयुक्तया को गुणो लन्ध इति चिंतया निति ॥ मायाजयोपायं गायापंच के नाह-- मूलारा--अदिगृहिदा सुष्टु गोपिताः । लद्धो येन पंचना प्रयुज्यते इत्यार्जवमावनया मायां निर्जयेदिति तात्पर्यम्॥ मायाका प्रतिपक्षी परिणामका स्वरूप आचार्य कहते हैं अर्थ-दोषोंको अतिशय छिपाने पर भी कालांतरसे कुछ काल व्यतीत होनेके बाद वे दोष लोकोंको मालूम पडते ही है, इसलिए मायाका प्रयोग करने पर भी क्या फायदा होता है । ध्यान में नहीं आता. - पडिभोगम्मि असंते णियडिसहस्से हिं गृहमाणस ॥ चदग्गहोच्च दोसो खणेण सो पायडो होइ ॥ १४३९ ॥ जणपायडो विदोसो दोसोत्ति ण घेप्पए सभागरस ॥ जह समलत्तिण धिप्पदि समलं पिजए तलायजलं ॥ १४३३॥ प्रकटोऽपि जनैर्दोषः सभाग्यस्य न गृश्यते ।। समलं मलिन केन गृह्यते सारसं जलम् ॥ १४८९ ॥ नीचेन छायमानोऽपि स्पष्टतामेति निर्मलः॥ राहणा पिहितश्चद्रो भूयः किं न प्रकाशते ।। १५९० ।। विजयोदया-जणपायडो वि दोसो लोकप्रकटोऽपि दोषो दोष इति न गृहाते भाग्यवतः । यथा समलमिति सदर्श । पतदुक्तं भवति पुण्यवतोऽपि मायया न किंचित्साध्य | प्रकटेऽपि दोष यतोऽसी जगति मान्यः । दोषविनिगूदन हि मान्यताविनाशभयाविति भावः ॥ किं च कृतदोषाविर्भावतिरोभावो भाग्यानुदयोदयाधीनी न पुरुषाकारायत्तो तकिमय राक्षसीवापायप्राया माया प्रतायते इति शिक्षयति - १३५७ -
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy