________________
मूलाराधना
आश्वासः
दोषो निगुथमानोऽपि स्पष्टतां राति कालतः ॥
निरिह जलवचन चिरं व्यवतिष्ठत ॥ १४८८ ॥ विजयोदया-अदिगृहिदा नि दोसा अतीव संघृता अपि दोपा जनेन शायते कालांतरे. मायया प्रयुक्तया को गुणो लन्ध इति चिंतया निति ॥
मायाजयोपायं गायापंच के नाह-- मूलारा--अदिगृहिदा सुष्टु गोपिताः । लद्धो येन पंचना प्रयुज्यते इत्यार्जवमावनया मायां निर्जयेदिति तात्पर्यम्॥ मायाका प्रतिपक्षी परिणामका स्वरूप आचार्य कहते हैं
अर्थ-दोषोंको अतिशय छिपाने पर भी कालांतरसे कुछ काल व्यतीत होनेके बाद वे दोष लोकोंको मालूम पडते ही है, इसलिए मायाका प्रयोग करने पर भी क्या फायदा होता है । ध्यान में नहीं आता.
-
पडिभोगम्मि असंते णियडिसहस्से हिं गृहमाणस ॥ चदग्गहोच्च दोसो खणेण सो पायडो होइ ॥ १४३९ ॥ जणपायडो विदोसो दोसोत्ति ण घेप्पए सभागरस ॥ जह समलत्तिण धिप्पदि समलं पिजए तलायजलं ॥ १४३३॥ प्रकटोऽपि जनैर्दोषः सभाग्यस्य न गृश्यते ।। समलं मलिन केन गृह्यते सारसं जलम् ॥ १४८९ ॥ नीचेन छायमानोऽपि स्पष्टतामेति निर्मलः॥
राहणा पिहितश्चद्रो भूयः किं न प्रकाशते ।। १५९० ।। विजयोदया-जणपायडो वि दोसो लोकप्रकटोऽपि दोषो दोष इति न गृहाते भाग्यवतः । यथा समलमिति सदर्श । पतदुक्तं भवति पुण्यवतोऽपि मायया न किंचित्साध्य | प्रकटेऽपि दोष यतोऽसी जगति मान्यः । दोषविनिगूदन हि मान्यताविनाशभयाविति भावः ॥
किं च कृतदोषाविर्भावतिरोभावो भाग्यानुदयोदयाधीनी न पुरुषाकारायत्तो तकिमय राक्षसीवापायप्राया माया प्रतायते इति शिक्षयति
-
१३५७
-