________________
मूलाराधना १३५४
इह य परत य लोए दोसे बहुए य आवहदि कोधो ॥ इदि अप्पणी गणित्ता परिहरिदव्वो हवइ कोधो ॥ १४२६ ॥ निषेवितः कोपरिपूर्यतोऽङ्गिनां ददासि दुःखान्युभयत्र जन्मनि ॥ निकर्तनीयः शमवधारया तपोवियोधैः स ततोऽन्यदुर्जयः ॥ १४८३ ॥ इति क्रोधनिर्जयः ।
विजयोदया - स्पष्टा ॥
मूलारा - स्पष्टम् । क्रोधनिर्जयः ||
अर्थ — इस लोक और परलोकमें यह क्रोध अनेक दोषको उत्पन्न करता है ऐसा विचार कर क्रोधका परिहार - त्याग करना चाहिये.
उत्तरा गाथा को धजयोपाय भूतापरिणामानुपवर्य मानप्रतिपक्षपरिणामं निरूपयति
को एत्थ मज्झमाणो बहुसो णीवत्तणं पि पत्तरस ॥
उच्चते य अणिच्चे उवहिदे चावि णीचते ॥ १४२७ ॥
नीत्वे मम किं दुःखमुच्चत्वे को ऽग्र विस्मयः ॥
ataratच्चत्वयोर्नास्ति नित्यत्वं हि कदाचन || १४८४ ॥
विजयोदया को एत्थ मज्झमाणो कोऽसकृत्प्राप्ते ऽज्ञानादेक रत्न प्रयतत्त्वे गर्यो मम बहुशो मानकुलरूपतपो द्रविणप्रभुत्वरुततां प्राप्तस्य प्रसुन्नतत्वे अनवस्थायिनि सति उपस्थिते चोत्तरकालनीचये ॥
मानजयोपायं गाथाचतुष्केणोपदिशति---
मूळारा - एत्थ अत्र वर्तमाने ज्ञानादेरुनाथ | अणिच्चे उच्चत्वे च दैववशात्प्राप्तेऽनवस्थायिनि सति । कि मम बहुषारानीचत्वमपि प्राप्तस्यापि अस्मिन्नुच्चन्ये प्राप्ते गर्भ इति मार्दवं भावयेत् इति भावः ||
उक्तं च
नीचरने मम किं दुःखमुपत्ये कोऽत्र विस्मयः । नीचत्वोच्चत्वयोर्नास्ति नित्यत्वं हि कदाचन ॥
आश्व
१३५