SearchBrowseAboutContactDonate
Page Preview
Page 1362
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १३४६ सवे वियते भुत्ता चत्ता वि य तह आणंतखुत्तो मे ॥ सव्वे प्रत्थ को भञ्झ विभओ भुतविजडेसु ॥ १४१६ ॥ मुक्तोज्झिताः कृताः सर्वे पूर्व ते नन्तशोऽङ्गिना ॥ को मे हर्षो विषादो वा द्रव्ये प्राप्ते शुभाशुभं । १४७२ ।। विजजोदया—सधेवि य ते भुप्ता सर्वेऽपि च ते पुलाः शुभाशुभ्ररूपा अनुभूतास्त्यक्ता अनंतधारं मया arry कयषु को बिसयो ममेति त्वया चिंता कार्या ॥ यवा च तथा भाव्यमानेष्वपि पुढलेव नाद्यविद्यावासना भर्वमासंजयति तदा भवतैवं भावनीयमिति सन्यासिनमुद्रोचयत्ति - स मूलारा - भोग्यबुद्धावभिनिविश्य सानुरागं सेव्यमानः । मे भया । एत्थ एतेषु भोगतया गृहीत्वा सेव्यमानेषु पुद्रलद्रव्येषु । विन्भओ अमुकपूर्वबुद्धया गृहीत्वार्यावतारः ॥ अर्थ उपर्युक्त सर्व शुभाशुभ पुद्गल मैने अनंतवार भोगे हैं और अनंदवार उनका त्याग भी किया हैअतः मोगकर त्यागे गये इन पदार्थोंमें विस्मित होना मेरे लिए अयोग्य है. ऐसा विचार हे क्षपक ! तू हमेशा कर. 1 यदि सुखसाधनतया तेष्वनुरागो, यदि दुःखसाधनतया रोषः सेव सुखदुःखसाधनता शुभाशुभादीनां रूपाण नैवास्ति संकल्पमतरेणात्मनः इति वदति रूवं सुभं च अभं किंचि वि दुक्खं सुहं च ण य कुणदि ॥ संकष्पविसेसेण हु सुहं च दुःखं च होइ जए || १४१७ ॥ रूपे शुभाशुभे न स्तः साधनं सुखदुःखयोः ॥ सङ्कल्पयतः सर्व कारणं जायते तयोः ॥ १४७३ ॥ विजयोदया - रूयं सुमं च रूपं शुभमशुभं वा किंचिद्दुःखं सुखं च मैच करोति । संकल्पवशेनैव सुखं या दुःखे भवति जगति ॥ किं च कामिन्यादिनि इंद्रियमाझे द्रव्ये यदि सुखसाधनतया तवानुरागो दुःखसाधनतया वा प्रद्वेषः संपयेत . वाई तस्यैषा सुखदुःखसाधनता संकल्पपरतंत्रात्मन इति चित्यमित्युपदिशति--- आश्वासः १३४६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy