________________
reetARAN
मूलाराधना
आवार
१३३४
उत्तरगाथा
इंदिपकसारदुशरता पाउँशि पोसविसमेसु । दुःखाबहेसु पुरिसे पसढिलणिव्वेदखलिया हु ॥ १३९५ ॥ कषायेन्द्रियदुष्टाश्वदोषदुर्गेषु पात्यते ॥
त्यक्तनिषेदस्खलिनैः पुरुषो बलवानपि ॥ ११५१ ॥ विजयोदया-दियकलायदुईतस्ता इंद्रियकवायदुताश्याः । पार्डेति पातयति । दोसविसमेसु पापविषम स्थानेषु । दुक्खाबहेसु दुःखावहेषु । पुरिसे पुरुषान् । पसढिलणिवेवस्खलिभाओ प्रशिथिलनिवेदखलिनाः ॥
सांप्रतमिद्रियक्रवायाणां जीवस्य परमार्थकाष्टाधिरूढमापकारकत्वं मन्यमानस्तदनुवर्तने बहून दोपांस्तव्यावर्तने प प्रचुरगुणान्प्रदर्शयन्सामान्येन तनिर्जयमष्टादशभिरनुवर्णयति
तत्र तावदुभयनि य गाथाचतुष्टयेनाचष्टे--
मूलारा-दुरंतस्स दुष्टयोटकाः । दोसविसमेसु पापविपमस्थानेषु । पुरिसे जीवान् । पसिढिलनिवेदखलिणिदा श्थवैराग्यकविकान ॥
अर्थ-इंद्रिय और क्रोधादिक कषायरूपी दुर्दमनीय घोडे जप उनकी वैराग्यरूपी लगाम ढिली होजाती है तब मनुष्यको अथवा प्राणिओंको पापरूपी विषमस्थानोंमें अर्थात् पापरूपी दुःखदायक गट्टोंमें गिराये बिना रहते नहीं. गिराते ही है.
इंदियकसायदुइंतस्सा णिव्वेदखलिणिदा संता ।। झाणकसाए भीदा ण दोसविसमेस पाडेति ॥ १३९६ ॥ कषायेन्द्रियदुष्टाश्वेदनिर्वेदयंत्रितैः॥
दोषदुर्गेषु पात्यंते न सयानकशाबशैः ॥ १४५२ ॥ विजयोदया-वियफसायदुइतस्सा इंद्रियकवायदुन्ततुरंगाः धैराग्यखलीननियमिताः संतः ध्यानकशासुभीता न दोषविषमेषु पातयन्ति ।
१२३४