SearchBrowseAboutContactDonate
Page Preview
Page 1340
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास ११२५ सर्वेऽपि कोपिनो वोषा मानिनः सन्ति निश्चितम् ।। मानी हिंसानृतस्तेयमैथुनानि निषेवते ॥ १५३१ ॥ विजयोदया-सव्ये विक्रोधदोसा क्रोधस्य वर्णिता दोषाः । न गुणे पिच्छदि इत्येवमादिसूत्रेण ते सर्वे मान कपागस्यापि शातम्या : माने मेधुने चौर्ये हिंसायामसस्याभिधाने म प्रयतते ॥ मूलाग-क्रोधदोसा ण गुणो पेच्छदि इत्येवमादिसूत्रोक्ताः ॥ अर्थ-क्रोध करनेसे जो दोष प्राप्त होते हैं वेही मानसे प्राप्त होते हैं. मानवश होकर मनुष्य मैथुन, चोरी असत्यभाषण और हिंसा वगैरह पाप करता है. को पेच्छदि लल्याभिधाने वाले गुणे पिच्छति । सयणस्स जणरस पिओ जरो अमाणी सदा हवदि लोए ॥ गाणं जसं च अत्यं लभदि सकज्जं च माहेदि ॥ १३७९ ॥ निर्मानो लम पूजां दु:ख गवमपास्वति ॥ कीर्ति साधयते सुद्धामास्पदं भवति श्रियाम् ।। १४३२ ॥ विजयोदया-सयणस्स मानरहितः खजनस्य परजनस्य व सदा प्रियो जनो भवति । लोय लोके । माणशान। | असं यशः, अत्थं द्रविणं लभते स्वं कार्यमम्यदपि साधयति ॥ मनमर्दिगुणप्रकाशनमुखेन मानिनो दोषस्तिद्वैपरीत्येन लक्षयितुं गाथाद्वयमाइमूलारा-सजणस्स बंधुलोकस्य । जणस्स सामान्यलोकस्य ।। अर्थ-निरभिमानी मनुष्य स्वजन और परजनोंको प्रिय होता है. जगतमें सदा उसको ज्ञान, यश और धनकी प्राप्ति होती है. निरभिमानितासे बह अपने इतर कार्य भी साधलेता है. ण य परिहायदि कोई अत्थे मउगत्तणे पउत्तम्मि ।। इह य परत्त य लब्भदि विणएण हु सव्वकल्याणं ॥ १३८० ॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy