________________
मूलाराधना
आश्वास
कतिविधं पंडितमरण कि स्वामिक वा इत्यारेकायर्या रयं गाथा---
पायोपगमणमरणं भत्तपइण्णा य इंगिणी चेव ॥ तिविहं एडियमरणं साहुस्स जहुत्तचारिस्स ॥ २५ ॥ पाधोपमा मन भतिज्ञा मासिक
वदन्ति पंडितं त्रेधा पोगिनो युक्तिचारणः ।। ३२ ।। .. विजयोदया-पायोपगमणमरणं इत्यादि । पादाभ्यामुपगमनं दौकाम तेम प्रयतितं मरणं पावोपगमनमरणं । तरमरणयोरपि पावाभ्यामुपगमनमस्तीति त्रैविण्यानुपपत्तिरिति अन्न मरणविशेष पश्यमाणलक्षणे दिसणाय प्रवर्तते, रूढौच क्रिया उपादीयमाना शब्दव्युत्पत्त्यर्थव । यथा गच्छत्तीति गौरिति शम्दव्युत्पत्तौफियमाणायामपिममनक्रियाकर्टतास्तीति गोशब्देन न मद्विष्यादयो मण्यते । अथवा पाउनागमणमरण रति पारः । मषांतकरणप्रायोग्यं संहनन संस्थानं च इह प्रायोग्यशध्देनोच्यते । अस्य गमन प्राप्तिः, तेन कारणभूतेन यषिर्वत्यै मरणं तदुच्यते पाउग्गगमणमरणमिति । भज्यते सेव्यते इति भक्तं, तस्य पइण्या त्यागो भत्तपण्णा । इतरयोरपि भक्तमत्याख्यानसंभवेऽपि रूढिवशान्मरणविशेधे एव शम्दोऽय प्रवर्तते । रागणी शब्देन इंगितमात्मनो भण्यते स्वाभिप्रायानुसारेण स्थित्वा प्रवर्त्यमान मरणं गिणीमरण । तिविहं त्रिविधं विप्रकारं 1 पंडितमरणं कस्य तद्भवति ? साधुस्स साधो जधुत्तचारिस्स यथा येन प्रकारेण उक्तं श्रुते तथा चरितु शीलं यस्य साधोस्तस्येति यावत् । सदाचारः सर्व पव जनः संयतोऽसंयत लोके साधुशब्दवाच्यः, इति संयतपरिग्रहार्थ यथोक्तचारित्वविशेषणं कृतम् ॥
प्रशस्यतरपंडितमरणस्य भदोन्प्ररूपयन्स्यामिनं निरूपयति ।
मूलारा-पाउवयमणमरण-पादाभ्यामुपगगनं टोकन संघानिर्गत्य योग्यदेशास्याश्रयणं । तेन मवर्तितं मरणं पादोपगमनमरगं स्वपरयात्मनिरपेक्षा प्राणत्याग उच्यते रूढिवशात् । यदा पाउग्गगमणमरणं इति पाठस्तदा प्रायोग्यस्य भवान्तकरण योग्यस्य सहगम्य संस्थाननस्य च गमभेन प्राय निर्वयं मरणे प्रायोन्यगमन मरण । प्रायोगगनमित्य पदमु च्यते प्रायस्य मंन्यासबदनशनम्योपगमनेन साध्यत्वात् । प्रायोपवेशनमिति चैतदाख्यायते । मतपदिपणा भज्यते दहस्थित्यर्थमिति भक्तमाहारः तस्य प्रतिज्ञा प्रत्याख्यानं त्यागः । भक्तप्रतिझा स्वपरपैयाऋत्यसापेक्षं मरणं । इंगिणी शब्देन इंगितमात्मनोऽभिप्रायो भएयते स्वाभिप्रायानुसारेण स्थित्या प्रवर्त्यमानं मरणं इंगिणीमरणं । अत्र पत्वं नेच्छति
१५
११३