________________
मलाराधना
अश्वासः
अयसनातीनां सामान्यदोषमाइमलारा---दुगुछिदा निंदिताः। पडिकुवा प्रतिपक्षभूता मंदा बा ॥
अर्थ-ये पांच तरहके भ्रष्ट मुनिओंकी जिनेश्वरोंने आगममें निंदा की है. ये पांच प्रकारके मुनि इंद्रिय । ऑr कषायके गुरुत्वमे जिनसिद्धांतानुसार आचरण करनेवाले मुनिओंके प्रतिपक्षी हैं.
१२८४
दुट्ठा चवला अदिदुज्जया य णिच्चं पि समणुबद्धा य ॥ दुक्रवावहा य भीमा जीवाणं इंदियकसाया ॥ १३१६ ॥ दुरंताश्चंचला दुष्टा वृत्तसर्वस्वहारिणः ॥ वर्जयाः सन्ति जीवानां कषायेन्द्रियतस्कराः।। १३६१ ।। छिद्रापेक्षाः सेव्यमाना विभीमा नो पार्श्वस्थाः कस्य कुर्वन्ति तुःखम् ।। क्रोधाविष्टा पसगा वा द्विजिहाः विज्ञायेत्थं तुरतो वर्जनीयाः ॥ १३६२ ॥ तृणतुल्यमयेत्य विशिष्फलं परिमुच्य चरित्रमपास्तमलम् ।। बहुदोषकषायहषीकशा निवसन्ति चिरं कुगताबवशाः ॥ १३६३ ॥
[इति संसक्तः] विजयोदया-दुट्टा दुशा आत्मोपद्रवकारित्वात् । चपला अनयस्थितत्वात् । अमिदुज्जया अतीय दुर्जयाः अनुपलब्धचारित्रमोहक्षयोपशमप्रकर्षण जीवेन दुःोन अमिधूयते इति । णिपि नित्यमपि । समगुक्ताय सम्यमनुबाम्धारित्रमोहोदयस्य स्वकारणस्य सदा सद्भावात् । नित्याश्च कथं चपला । नित्यशब्दो ध्रौव्य न प्रयुक्तः किन्वभीक्ष्णे मुहुर्मुहुरनुयद्धार इत्यर्थः । चपलता तु परिणामानां अनवस्थिसत्य अतो न विरोधः । दुःखावहाय वःस्रावहाध | जीवाण जीवानां अभिमतमोमालामे प्राप्तस्य वाऽपाये मदत दुःस्वमित्यनुभवसिद्धमेव सर्वप्राणभृतां । कपायास्तु क्रोधादयः कषायति हदयं । अथवा दुःखकारणासदेवानां निमित्तत्वात् दुःखाबहाः! इंद्रियकापाययशगो जीवान् हिनस्ति । दुसकरणेन यात्रवत्वसवी इति । यत पव दुःखापहा अत पव भीमाः । इंदियकसाथा दिकपात्रपरिणामाः।
एवमयसमादिरूपण इंद्रियकपायाणामयायविद्यकर्दनकरत्वमुपदर्य सांगतं तदौरात्म्यमाह-- भूलारा-दुछा उपद्रवकारित्नान । चवला अनवस्थितत्वात् । अदिदुसया चारित्रमोहक्षयोपशमप्रकर्षाप्रामी