________________
आश्वासः
मूलागवना
१२८३
विजयोदया-इंषियकसायदोसेहि रट्रियकवायदोषैः । अधवा सामपणजोगपरितंतो अथवा सामान्ययोगेन दांतः । जो उब्बायदि यश्चारित्रामध्ययते । सोहोदि स भवति । णियत्तो साधुसस्थादो निवृत्तः साधुसार्धात् ।
संसर्व गाधाहयेनाहमूलारा--परिदत्तो निर्विणः । श्रांतो बा । उच्चायदि चारित्राच्च्यते । विलंबते इत्यन्ये ।।
अर्थ-...इंद्रिय और कषायोंके दोषसे अथवा सामान्य ध्यानादिकसे विरक्त होकर जो साधु चारित्रसे भ्रष्ट होता है वह साधुसार्थसे अलग होता है.
इंदियकमायबसिया केई ठाणाणि ताणि सन्याणि ॥ पाविज्जते दोसेहिं तेहिं सव्यरोहिं संससा ॥ १३१४ ।। स्थानानि तानि सर्वाणि कषायाक्षगुरूकृताः॥ . .
संसक्ताः सकलैदोषैः केचिनच्छन्ति दुधियः ॥ १३५९ ॥ विजयोदया-ददियकसापयसिमा हदियकापशगाः । केई केचित् । ठाणाणि ताणि सम्वाणि तान्यशुभस्थानपरिणामानि । पापिज्जति प्राप्यते । दोसहि तेहि सोहि संससा दोस्तैः सथैः संखकाः । संसथा।
मूलारा-ठाणाणि परिणामान । ताणि मिथ्यावासयमादीनि ॥ पाविजते नीयते । तेहि त मसिद्ध रागादिभिः॥ संसत्तिः ॥
अर्थ-इंद्रियविषय और कषायके वशीभूत कितनेक भ्रष्ट मुनि सर्व दोषोंसे युक्त होकर सर्व अशुभ स्थानकी प्राप्ति करानवाले परिणामोंका- अशुभ परिणामोंको प्राप्त होते हैं.
इय एदे पंचविधा जिणेहि सत्रणा दृगुंच्छिदा सुत्ते ॥ इंदियकसायगुरुयत्तणेण णिच्चंपि पडिकुद्धा !! १३१९ ॥ इत्येत साधचः पंच निंदिता जिनशासने ।।
प्रत्पनीकक्रियारंभाः कषायाक्षगुरुकृताः ॥ १३६० ।। विजयोदया–पासत्यत्तिगदं ।
१२८२