________________
मूलाराधना
ARBTATratarea
माया और निदानरूप विपकेटकोंसे विद्ध होकर विषयरूप जंगलमें अकेले पडकर अतिशय दुःख भोगते हैं.
आवार
१२७५
पंथे छंडिय सो जादि साधुसत्थस्त चेव पासाओ ॥ जो पडिसेवदि पासस्थसेवणाओ हु णिहम्मो ।। १९९९ ।। साधुः सार्धपधं त्यक्त्वा स पावे याति संयतः॥
पार्श्वस्थानां क्रियां याति यश्चारित्रषिवर्जितः ।। १३४४ ॥ विजयोदया--साधुसाथमा पेथानं त्यक्त्या कस्स पायें याति यस्यामी दोषा व्यावर्णिताः । गौरवगहन पातः सल्यविषकंटकषेधादयश्चेत्याशफायामाह-पंथं इंडिय साधुसन्थस्स शादि परित्यज्य साधुसार्थस्य पंथानमसी याति । पासम्मि पार्वे 1 जो पडिसेवदि यः प्रतिसंवते, पासस्थसेवणाओ दु पार्श्वस्थसवनाः, गिद्धम्मो धर्मश्चारित्रं तस्मावपगतः, धर्मादपगतः सम्पार्श्वस्यादिचाणीयासु क्रियासु प्रक्तते ॥
मूलारा--"छवि हत्या । जिम्मा चारित्रानिर्गतः ।।
अर्थ-साधुसार्थका माग छोडकर जिस मुनिका आश्रय लेते हैं वह मुनि चारित्रका त्यागी होता है. और पार्श्वस्थ मनिओंकी क्रियाओंका आचरण करता है.
संघ कथं निर्धनता तस्पत्याशक्य वदंति -
इंदियकसायगुरुयत्तणेण चरणं तणं व परसतो ।। णिहम्मो हु सवित्ता सेवदि पासत्थसेवाओ ॥ १३०० ॥ कषायाक्षगुरुत्वेन पश्यन्वृत्तं तृणं यथा ।।
भूत्वा मिर्द्धर्मको याति पार्श्वस्थानां सदा क्रियाः ।। १३४५ ॥(पार्थस्थः) पिजयोवधा दियकसायगुरुमनणेण इंद्रियकषायविषयगौरैयाच्च रागद्वेषपरिणामयोः क्रोधादिपरिणामानां च तीवस्वात् । चरणं चारित्रं, तणं यतणमिय, परसंतो पश्यन् रागादयोऽप्यशुभपरिणामास्तत्वहानस्य मतिर्षधकास्तेन सकनुषं हानचारित्रं निस्सारमिव पश्यति, तत यख तत्राकृतावरः चारित्रादपैतीति निर्मतास्य । ततः पाश्वस्थसेवासु प्रयतते। पासरथो।