SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १२७२ तमसंयमदंष्ट्राभिः संक्लेशदशनैः शितैः ॥ कषायश्वापदाः क्षिप्रं दूरक्षा भक्षयन्ति च ।। १३३८ ।। विजयोदया -- अडवा अथवा तलिच्छाई अपसृतजनलिप्सावंतः । कूरा क्रूराः कायादा कषाययाला मृगाः । तं अपसृतं । सज्जेति भक्षयेयुः । अजमदाढाहि संयमनंष्ट्रासिः किलसादिवसहि क्लेशाविदंशैश्ा । इंद्रियाणां पायाणां वा वंशे निपतत्यसति निर्यापके सूराविति भावः ॥ मूलारा- अच्छाई अपतिः । सर्वे युतजनप्रसनपरा इत्यर्थः । कूरा निर्दयाः । कसायसाबदाईक्रोधादिव्यामृगाः । खन्जे भक्षयेयुः । संकिलसादिसेहि संकुशा रागद्वेषमोद्दाः | आदिशब्देन परिषदादिकेशाः त एव दशा दशना वृत्तास्तैश्च । अर्थ--अथवा विषयारण्य में प्रवेश किये हुए अर्थात् मुनिसार्थसे भ्रष्ट हुए मुनिको चाहनेवाले, पकड़ने की इच्छा करनेवाले क्रूर कषायरूपी हिंस्र प्राणी असंयमरूपी दादाओं से परीषह, रागद्वेष मोह वगैरेह दांतोसे मक्षण करते हैं. जब प्रमाद वश हुए मुनिओंको सुधारनेवाले आचार्यका अभाव रहता है तब मुनिओं की क्या परिस्थिति होती है इसका इस गाथामें उल्लेख किया है. तयोरिंद्रियकपाययोः प्रवृतिरनेकशेषमूलेति कथयतिओसण्णसेवणाओ पडिसेबंतो असंजदो होइ ॥ सिद्धिपपच्छिदाओ ओहीणो साधुत्थादो || १३९४ ॥ इंदिय सायगुरुगणेण सुहसीलभाविदो समणो ॥ करणासो भविता सेवदि ओसण्णसेवाओ ॥ १२९५ ॥ यः साधुः सार्थतो भ्रष्टः सिद्धिमार्गानुयायिनः ॥ सोऽवसनक्रियाः साधुः सेवमानोऽस्त्यसंयतः ॥ १३३९ ॥ कषायाक्षगुरुत्वेन तपस्वी सुखभावनः ॥ अवसनक्रियो भूत्वा सेवते करणालसः ॥ १३४० || [ इति अवसन्नः ] आश्वासः ६ १२७२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy