________________
भूलाराधना
१२६८
निदानमायाविपरीतपर्शनैर्विदायतेंडगी निशितैः शरैरिव ।। विबुध्य दोषानिति शुद्धबुद्धयस्त्रिधापि शल्यं दषयन्ति यत्नतः 1१३३२॥
इति शल्यम् ॥ विजयोदया-मिच्छत्तसालदोसा मिथ्यात्वशल्यदोषात् ! पियधम्मो साधुवरछलो संतो प्रियधर्मः साधूनां वत्सलोऽपि सन् मरीचिः। बहुतुक्ने संसार सुचिर परिहिडिओ संसारे सुचिर प्रांता, कीडशे ? बहुदुःखे । मिथ्याशल्यं ॥
मिथ्यात्वशल्यापकारगर्घाख्यानेन आर-- मूलारा-मरिची मरीचि कुमारः । पंचमहाव्रतरा ॥
अर्थ-जिसका धर्मपर प्रेम था और जिसमें साधुओंके प्रतिवात्सल्य था ऐसे मरीचिनामक मुनिने मिथ्यात्व शल्य दोषसे चिरकालतक अनेक पुःखोंसे व्याप्त संसारमें भ्रमण किया. इस प्रकार मिथ्यात्वशल्यका वर्णन हुआ.
एवं मिर्यापकेण सूरिणा संस्तूयमानः साधुघर्गो निर्माणपुरं प्रविशतीति दर्शयति उत्तरप्रबंधेन
इय पव्वज्जामंडिं समिदियहल्लं तिगुत्तिदिढचक्कं ॥ रादियभोयणउई सम्मत्तखं सणाणधुरं ॥ १२८८ ॥ प्रवज्यागनिका गुप्तिचक्रो ज्ञानमहाधुरं ॥
समित्यक्षाणमाका क्षपको दर्शनादिकम् ॥ १३३३ ।। विजयोदया-नय सारधिज्जतो साधुषम्गसत्यो साधुषणियगो संसारमहाविं तरदिति पदघटना व्यावर्णितामेण संस्क्रियमाणः साधुबंदसार्थः संसारमहारवीं तरति । पब्धज्जाभडिमारुद्दिय पच्छितो प्रवज्याभडिमारुह्य प्र. स्थिता, समिदिवा समिति बलीवहीं, तिगुतिदिदचक्का त्रिगुतिरक्चाका, सम्मसक्खं सम्यक्चाक्षा, सणाणधुरं समी चीनशानबूंचती ॥
सांप्रत सामान्यविशेषाभ्यामिद्रियकपायनिय व्याचिरव्यासुः पूर्व सामान्येन तदोषान्वक्तुं गाथात्रिधष्टया प्रक्रमते । तद्विषयविशेषसिध्यर्थं च तावत्प्रचंधेन व्याख्यातमय सुखस्मृत्यर्थमुपसंगृह्य गाथाद्वयनोपमाल कारसुभगमभिधत्त
मूलारा---पवनामंडि प्रत्रज्या दीक्षा सा भडिरिव गडिका यथेति यावत् । बहुवायभारक्षमत्वान् । रादिअभोयाणउड्डि राज्यभोजन द्रव्यतो भावतश्च रात्रिभोजननिवृत्तिद्वयं दीर्घदंडिकाद्वयं यस्याः सा राज्यभोजनाद्वि सांतविषेरनित्यत्वामात्र कप ॥